नवीदिल्ली, एचडीएफ सिक्योरिटीज इत्यस्य अनुसारं द्वितीयं सलगं सत्रं यावत् हानिः विस्तारयति, सुवर्णस्य मूल्यं ओ मंगलवासरे राष्ट्रियराजधानीयां १५० रुप्यकाणि प्रति १० ग्रामं ७२,६०० रुप्यकाणि यावत् न्यूनीभवति ami वैश्विकबाजारेषु बहुमूल्यधातुदरेषु पतनं जातम्।

पूर्वसत्रे पीतधातुः प्रतिदशग्रामं ७२,७५० रुप्यकेषु बन्दः आसीत् ।

रजतस्य मूल्यानि अपि ७५० रुप्यकाणि पतित्वा ८३,७५० रुप्यकाणि प्रतिकिलो यावत् अभवन् । पूर्वसमाप्तेः समये अहं प्रतिकिलोग्रामं ८४,५०० रुप्यकेषु समाप्तवान् आसीत् ।

एचडीएफसी सिक्योरिटीजस्य वस्तुनां वरिष्ठविश्लेषकः सौमिलगान्धी अवदत् यत्, "दिल्ली-बाजारेषु स्पॉट्-सुवर्णस्य मूल्यानि (२४ कैरेट्) ७२,६०० रुप्यकेषु प्रति १० ग्रामेषु व्यापारं कुर्वन्ति, विदेशबाजारेभ्यः मन्दी-संकेतान् गृहीत्वा १५० रुप्यकाणि न्यूनानि सन्ति।

अन्तर्राष्ट्रीयविपण्येषु कोमेक्स-स्थले स्पॉट्-गोल्ड्-रूप्यकाणां व्यापारः २३२० पे औंस-रूप्यकाणां मूल्ये आसीत्, यत् पूर्वसमाप्तेः अपेक्षया १३ अमेरिकी-डॉलर्-मूल्येन न्यूनम् आसीत् ।

"सुवर्णस्य मूल्यानि निरन्तरं दुर्बलाः अभवन्... यतः एतत् विक्रयणं मे १ दिनाङ्के निर्धारितस्य आगामिव्याजदरनीतिघोषणायां अमेरिकी फेडरल रिजर्वतः हॉकिश रुखस्य th प्रत्याशायाः कारणं कृतम् आसीत्।

एलके सिक्योरिटीजस्य वीपी रिसर्च एनालिस्ट् - कमोडिटी एण्ड् करंसी इत्यस्य जतीन त्रिवेदी इत्यनेन उक्तं यत्, "अतिरिक्तं, आगामिसप्ताहे गोल् मूल्येषु निरन्तरं अस्थिरता दृश्यते, यत् नॉनफार्म वेतनसूची तथा बेरोजगारी आँकडा इत्यादिभिः प्रमुखैः आँकडाविमोचनैः चालितम् अस्ति।

रजतस्य उद्धरणं अपि प्रति औंसं २६.८० अमेरिकीडॉलर् इत्येव न्यूनम् आसीत् । पूर्वसत्रे प्रति औंसं २७.२२ अमेरिकीडॉलर् मूल्ये समाप्तम् आसीत् ।

निवेशकाः प्रमुखदत्तांशस्य प्रतीक्षां करिष्यन्ति, यत्र मंगलवासरे पश्चात् विमोचनस्य कारणं अमेरिकी उपभोक्तृविश्वासः अपि अस्ति, यत् यदि अपेक्षाभ्यः न्यूनं रिपोर्ट् भवति तर्हि तत् निम्नतमस्य अन्ते बुलियनमूल्यानां समर्थनं कर्तुं शक्नोति, नवनीत दमणि, वरिष्ठः वीपी ओ मोतीलाल ओसवाल फाइनेंशियल इत्यत्र वस्तुसंशोधनम् सेवाः इति उक्तवान्।