लखनऊ (उत्तरप्रदेश) [भारत] समाजवादीपक्षस्य सांसदः रुचिवीरा भाजपायां पर्दाफाशं खननं कृतवान् यत् मुरादाबादनगरस्य १० वर्षपूर्वं स्मार्टसिटी इति घोषितं कृत्वा अपि मार्गाणां जर्जरस्थितिः सहितं बहवः विषयाः अद्यापि सन्ति।

मुरादाबादलोकसभासीटं जित्वा रुचि वीरा शनिवासरे एएनआई इत्यस्मै अवदत् यत्, "अहं (समाजवादीपक्षस्य प्रमुखः) अखिलेशयादवस्य, INDIA गठबन्धनस्य, मुरादाबादस्य जनस्य च धन्यवादं दातुम् इच्छामि...मया सदैव महिलानां कल्याणाय, उत्थानाय च कार्यं कृतम् "" ।

संसदस्य अन्तः सांसदारूपेण के के विषयाः उत्थापयिष्यति इति विषये वीरा अवदत् यत्, "दशवर्षपूर्वं भाजपायाः मुरादाबादं स्मार्ट-नगरम् इति घोषितम् अपि अद्यापि बहवः विषयाः सन्ति। सम्पूर्णं नगरं अव्यवस्थायां वर्तते, मार्गाः जर्जराः सन्ति।" condition, railway crossings have not been properly made as half of the population is live across the line, फ्लाईओवर नास्ति, नित्यं यातायातस्य जामः चिकित्सासुविधाः च सन्ति, वयं तान् उत्थापयिष्यामः" इति।

लोकसभानिर्वाचने सपा-पक्षस्य पीडीए (पिच्छडे, दलित, अल्पसांख्यक) इति नारे तस्य प्रभावस्य च विषये वीरा अवदत् यत् " भवता तस्य परिणामः दृष्टः। उत्तरप्रदेशस्य (जनाः) सपा-पक्षाय ३७ आसनानि प्रदत्तवन्तः

उत्तरप्रदेशे अखिलेशयादवस्य समाजवादीपक्षः ३७ आसनानि जित्वा महत् आश्चर्यं क्षिप्तवान्, राज्ये एकः एव दलः अभवत् यः लोकसभायां सर्वाधिकं सांसदान् प्रेषयति।

राममन्दिरस्य निर्माणं देशे सर्वत्र भारतीयजनतापक्षस्य (भाजपा) अभियानस्य प्रमुखफलकेषु अन्यतमम् आसीत् । विडम्बना अस्ति यत् अयोध्यायां एव मतदानस्य पिचः कार्यं न कृतवान् । फैजाबादलोकसभाक्षेत्रं यस्मिन् मन्दिरनगरं पतति, तत्र लोकसभानिर्वाचने स्वस्य द्विवारं सांसदं लल्लूसिंहं अङ्गीकृतम्।

२०२४ लोकसभानिर्वाचनस्य गणना मंगलवासरे अभवत् । भारतस्य निर्वाचनआयोगस्य अनुसारं समाजवादीदलस्य ३७, भाजपा ३३, काङ्ग्रेसस्य ६, राष्ट्रीयलोकदलस्य २, आजादसमाजपक्षस्य (कांशीरामस्य)अपनादलस्य (सोनेयलालस्य) च सीटानि प्राप्तानि ) उत्तरप्रदेशे लोकसभानिर्वाचने १-१ सीटं प्राप्तवान् ।