नवीदिल्ली [भारत], स्मार्टसिटीज मिशनस्य अन्तर्गतं १,४३,७७८ कोटिरूप्यकाणां ७,१६० परियोजनाः अद्यावधि सम्पन्नाः इति आवासनगरमन्त्रालयेन मंगलवासरे उक्तं, यदा तु २०,३९२ कोटिरूप्यकाणां अन्ये ८५४ परियोजनाः उन्नतपदे सन्ति समाप्तेः ।

केन्द्रेण १०० नगरेभ्यः ४६,३८७ कोटिरूप्यकाणि मुक्ताः, मुक्तधनस्य ९३ प्रतिशतं च उपयोगः कृतः इति मन्त्रालयेन उक्तम्।

"अद्य महत्त्वपूर्णं माइलस्टोन् अस्ति यतः भारतं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन २०१५ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के प्रारब्धस्य स्मार्टसिटीजमिशनस्य ९ वर्षाणि पूर्णानि आचरति। विगतनववर्षेषु एतत् मिशनं नगरपरिवर्तनस्य दीपरूपेण उद्भूतम्, येन गुणवत्तायाः वर्धनं जातम् जीवनं 100 नगरेषु 8,000+ बहुक्षेत्रीय, नवीनपरियोजनानां माध्यमेन प्रायः 1.6 लक्षकोटिरूप्यकाणां मूल्यं भवति" इति मन्त्रालयेन उक्तम्।

स्मार्ट सिटीज मिशनस्य आरम्भः पीएम नरेन्द्र मोदी इत्यनेन जूनमासस्य २५ दिनाङ्के २०१५ तमे वर्षे अभवत् ।अस्य मिशनस्य मुख्यं उद्देश्यं 'स्मार्ट्' इत्यस्य अनुप्रयोगद्वारा मूलभूतसंरचना, स्वच्छं स्थायित्वं च वातावरणं प्रदातुं, स्वनागरिकाणां जीवनस्य सभ्यगुणवत्तां च प्रदातुं, अस्य मिशनस्य मुख्यं उद्देश्यं वर्तते समाधानम् ।'

"२०२४ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्कपर्यन्तं १,४३,७७८ कोटिरूप्यकाणां ७,१६० परियोजनाः सम्पन्नाः, २०,३९२ कोटिरूप्यकाणां अन्याः ८५४ परियोजनाः समाप्तस्य उन्नतपदे सन्ति। भारतसर्वकारेण १०० नगरेभ्यः ४६,३८७ कोटिरूप्यकाणि विमोचितानि सन्ति।" मुक्तस्य गोआइ-निधिषु ९३ प्रतिशतं उपयोगः कृतः अस्ति" इति मन्त्रालयेन अजोडत्।

स्मार्ट सिटीज मिशनस्य अन्तर्गतं प्रमुखासु उपलब्धिषु एकीकृतकमाण्ड् एण्ड् कण्ट्रोल् सेण्टर् (ICCC) संचालनं, १०० नगरेषु ७६,००० सीसीटीवी-स्थापनं, १,८८४ आपत्कालीन-कॉल-बॉक्स्-स्थापनं, ३,००० सार्वजनिक-सम्बोधन-प्रणाली च अस्ति

मन्त्रालयेन अपि उक्तं यत् एससीएडीए-माध्यमेन ६८०० कि.मी.तः अधिकजलप्रदायव्यवस्थानां निरीक्षणं क्रियते, येन अराजस्वजलस्य, लीकेजस्य च न्यूनीकरणं भवति।

मन्त्रालयेन उक्तं यत्, "50+ स्मार्टनगरेषु प्रायः 4,800 वाहनानि स्वचालितवाहनस्थानस्य (AVL) कृते RFID सक्षमाः कृताः येन ठोसअपशिष्टप्रबन्धने सुधारः भवति, तदतिरिक्तं मार्गप्रबन्धनं, संग्रहणं, दैनिकप्रबन्धनं च सुधारयितुम् अभिनवप्रौद्योगिकीनां तैनाती कृता अस्ति।

स्मार्ट सिटीज मिशनस्य अन्तर्गतं ५० लक्षाधिकाः सौर/एलईडी स्ट्रीट् लाइट् स्थापिताः सन्ति तथा च ८९,००० कि.मी.तः अधिकं भूमिगतविद्युत्केबलिंग् निर्मितम् अस्ति

अस्य मिशनस्य अन्तर्गतं बुद्धिमान् परिवहनप्रबन्धनव्यवस्थायाः (ITMS) पार्श्वे १२,३०० कि.मी.

अपि च रेन बसेरा, छात्रावासः (अशैक्षिकः), रात्रौ आश्रयः इत्यादिषु सामुदायिक आवासपरियोजनासु अद्यावधि ४४,०५४ आवास-एककानां निर्माणं कृतम् अस्ति तथा च ६,३१२ कक्ष्याः निर्मिताः सन्ति ।

मन्त्रालयस्य अनुसारं १३०० तः अधिकाः उद्यानाः, हरितस्थानानि, सरोवरतट/नदीतटस्य सैरगाहाः च विकसिताः/ विकसिताः सन्ति।