मुम्बई, महाराष्ट्रकाङ्ग्रेसेन गुरुवासरे अत्रत्याः बान्द्रकुर्लासङ्कुलस्य विरोधः कृतः यत् अदानीसमूहेन स्मार्टमीटर्स्थापनं तत्क्षणं स्थगितव्यम् इति।

राज्ये विद्युत्शुल्कवृद्धेः विरुद्धं विपक्षपक्षः अपि विरोधं कृतवान् ।

महाराष्ट्रकाङ्ग्रेसस्य कार्यकर्तृाध्यक्षः नसीमखानः अवदत् यत् अदानीविद्युत्द्वारा विद्युत्शुल्कं वर्धितं, स्मार्टमीटर्-आच्छादनेन मुम्बई-नगरस्य जनान् लुण्ठितम् अस्ति।

स्मार्टमीटर्-स्थापनं स्थगयित्वा विद्युत्शुल्कस्य वृद्धिः तत्क्षणमेव पुनः प्रवर्तयितुं वयं आग्रहं कुर्मः इति खानः अवदत्।

दलेन उक्तं यत् तस्य 'मोर्चा' पुलिसैः स्थगितम्।

अनन्तरं विधानसभायां विपक्षनेता विजय वाडेट्टीवारस्य नेतृत्वे प्रतिनिधिमण्डलं अदानीविद्युतस्य प्रतिनिधिभिः सह मिलितवान्।

मुम्बई काँग्रेस अध्यक्ष एवं मुम्बई उत्तर मध्य सांसद वर्षा गायकवाड, राज्यसभा सांसद चन्द्रकांत हण्डौर, एमएलसी भाई जगताप ने इस विरोध प्रदर्शन में भाग लिया।

गतवर्षे अदानीसमूहेन स्मार्टमीटर्-स्थापनार्थं राज्यस्वामित्वस्य डिस्कोम्-इत्यस्मात् १३,८८८ कोटिरूप्यकाणां द्वौ अनुबन्धौ प्राप्तौ ।

स्मार्टमीटर्-स्थापनार्थं महाराष्ट्रराज्यविद्युत्वितरणकम्पनी लिमिटेड् (MSEDCL) इत्यनेन कुलषट् निविदाः प्रदत्ताः, येषु द्वौ अदानीसमूहेन गृहीतौ इति डिस्कोमस्य आधिकारिकविज्ञप्तेः अनुसारम्।