गुरुग्राम (हरियाणा) [भारत], स्मार्टवर्क्स् इत्यनेन अस्मिन् वर्षे नवीनतमवित्तपोषणपरिक्रमे १६८ कोटिरूप्यकाणि (अमेरिकीय-डॉलर् २०.२४ मिलियन) सफलतया संग्रहितानि सन्ति ।

एकस्य प्रेसविज्ञप्त्यानुसारं निवेशः केप्पेल् लिमिटेड्, अनन्ता कैपिटल वेञ्चर्स् फण्ड् I, प्लूटस् कैपिटल, परिवारन्यासाः, उच्चशुद्धसम्पत्त्याः व्यक्तिः च इत्यादीनां निवेशकानां संघात् आगच्छति

स्मार्टवर्क्स् इत्यस्य प्रवर्तकाः अस्य वित्तपोषणस्य प्रवाहस्य अनन्तरं कम्पनीयां बहुमतं भागं धारयन्ति ।

केप्पेल् लिमिटेड्, महिमा स्टॉक्स् प्राइवेट् लिमिटेड्, ड्यूशबैङ्क ए.जी.लण्डन् शाखा च स्मार्टवर्क्सस्य समर्थनं कुर्वतां उल्लेखनीयनिवेशकानां मध्ये सन्ति, येन प्रबन्धितकार्यालयस्य परिसरस्य च अन्तरिक्षक्षेत्रे कम्पनीयाः विकासे नेतृत्वे च तेषां विश्वासः बोधितः।

स्मार्टवर्क्सस्य संस्थापकः नीतीशसरदा इत्यनेन धनसङ्ग्रहस्य विषये टिप्पणीं कुर्वन् कम्पनीयाः क्षमतायां प्रबन्धितकार्यक्षेत्रसमाधानं च निरन्तरं समर्थनं विश्वासं च कृत्वा निवेशकानां कृते आभारं प्रकटितवान्।

सः अवदत् यत्, "अस्माकं क्षमतासु तथा च कार्यालयस्य अनुभवे प्रबन्धितपरिसरमञ्चे च निरन्तरं विश्वासं कृत्वा अस्माकं निवेशकानां धन्यवादं वदामः। नवीनतमधनसङ्ग्रहात् पूंजी कम्पनीयाः व्यवसायस्य विकासाय विस्ताराय च तस्याः सामान्यं मिलितुं च उपयुज्यते निगमव्ययः वयं स्ववृद्ध्यर्थं प्रतिबद्धाः तिष्ठामः।"

केप्पेल् लिमिटेड् इत्यस्य रियल एस्टेट् इत्यस्य मुख्यकार्यकारी अधिकारी लुईस् लिम् इत्यनेन सामरिकसाझेदारीविषये टिप्पणी कृता यत् २०१९ तमे वर्षे केप्पलस्य प्रारम्भिकनिवेशात् आरभ्य स्मार्टवर्क्सः भारतस्य अग्रणीप्रबन्धितकार्यक्षेत्रमञ्चरूपेण विकसितः अस्ति।

लिमः अवदत् यत्, "२०१९ तमे वर्षे केप्पलस्य प्रारम्भिकनिवेशात् आरभ्य स्मार्टवर्क्सः भारतस्य प्रमुखः प्रबन्धितः कार्यक्षेत्रमञ्चः भवितुं वर्धितः अस्ति। केप्पेलः स्मार्टवर्क्सस्य विकासस्य निरन्तरं समर्थनं कर्तुं प्रतिबद्धः अस्ति। एतत् निवेशं भारतस्य वाणिज्यिककार्यालयबाजारे अस्माकं दीर्घकालीनसंलग्नतां निर्वाहयति, यथा वयं पश्यामः भारते केप्पलस्य कार्यालयविभागस्य विस्तारं कर्तुं तथा च अस्माकं अभिनवनगरीयस्थानसमाधानद्वारा देशस्य द्रुतनगरीकरणस्य समर्थनं कर्तुं।"

२०२४ वित्तवर्षे स्मार्टवर्क्स् इत्यनेन गुडगांवनगरे गोल्फ् व्यू कॉर्पोरेट् टावर्स्, नोएडानगरे लॉजिक्स साइबर पार्क्, पुणेनगरे अमर टेक् सेण्टर तथा ४३ईक्यू, चेन्नैनगरे ओलम्पिया पिनाकल् इत्यादीनि नवीनकेन्द्रैः सह स्वस्य पदचिह्नस्य विस्तारः कृतः

कम्पनीयाः विभागे बेङ्गलूरुनगरस्य वैष्णवी टेक् पार्कः, पुणेनगरस्य एम एजिल्, ४३ ईक्यू, एपी८१ इत्यादीनि प्रमुखपरिसराः सन्ति, येषु क्षेत्रेषु बृहत्संस्थानां आवश्यकता वर्तते

२०१९ तमे वर्षात् सिङ्गापुरे मुख्यालयं विद्यमानं केप्पेल् लिमिटेड् स्मार्टवर्क्स् इत्यस्मिन् दृढनिवेशकः अस्ति, यस्य सञ्चितनिवेशः २०२४ तमवर्षपर्यन्तं कुलम् २९ मिलियन अमेरिकीडॉलर् अस्ति ।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं स्मार्टवर्क्स् सम्पूर्णे भारते १३ नगरेषु कार्यं करोति, यत्र प्रायः ८० लक्षं वर्गफीट् व्याप्तं ४१ केन्द्राणि समाविष्टं पोर्टफोलियो प्रबन्धयति कम्पनी क्षेत्र-अज्ञेय-बृहत्-उद्यमानां विविध-श्रेणीं सेवां निरन्तरं कुर्वती अस्ति, विकसितव्यापार-आवश्यकतानां पूर्तये अनुरूपं कार्यक्षेत्र-समाधानं प्रदाति