बार्सिलोना, भारतीयः रेसर चालकः कुश मैनिः F2 स्पेन् ग्राण्ड् प्रिक्स् इत्यत्र उत्तमं सप्ताहान्तं आनन्दितवान् यतः सः स्प्रिन्ट् दौडस्य द्वितीयस्थानं प्राप्तवान्।

इन्विक्टा रेसिंग् इति क्रीडासङ्घस्य कृते चालयति मैनी इत्यस्याः प्रारम्भे एव चक्रस्पिनं जातम् यदा बीडब्ल्यूटी आल्पाइन् इत्यस्य विक्टर् मार्टिन्स् प्रथमकोणे पिट् कृतवान् ।

रिटोमो मियाटा प्रथमपरिक्रमे बहिः स्वीपं कृत्वा चतुर्थस्थानात् द्वितीयस्थानं प्राप्तवान्, जुआन् मैनुअल् कोरेया, मैन्नी च अग्रे गत्वा भारतीयं प्रथमतः चतुर्थस्थानं प्राप्तवान्

द्वितीयपरिक्रमे मैनिः सङ्गणकस्य सहचरः गेब्रियल बोर्टोलेट्टो इत्यनेन सह कोरेया इत्यस्मात् एकं स्थानं चोरयितुं विलम्बेन कदमम् अकरोत्, ततः चतुर्थस्थानं प्राप्तवान् ।

१० परिक्रमणपर्यन्तं मार्टिन्स् मियाटा-क्लबस्य डीआरएस-परिधितः पलायितुं समर्थः अभवत्, १.५ सेकेण्ड्-पर्यन्तं च अग्रतां प्राप्तवान्, यदा तु जापानी-चालकः मञ्चस्थानेषु मैनी-इत्यस्य उपरि १.१ सेकेण्ड्-अग्रतां निर्वाहितवान्

सत्रे १० परिक्रमणानि अवशिष्टानि आसन्, अतः इदं दृश्यते स्म यत् पटलस्य सीमाः मियाटा इत्यस्य कृते समस्यां भवन्ति स्म; एकादशाधिकं उल्लङ्घनस्य कारणेन चालकानां पञ्च सेकेण्ड् दण्डः दत्तः ।

सः मैनीतः अग्रे स्थातुं संघर्षे द्वितीयं दण्डं अर्जितवान्, पञ्च परिक्रमणानि अवशिष्टानि सन्ति चेत् समग्रं स्कोरं १० सेकेण्ड् यावत् आनयत् ।

अन्तिमपरिक्रमे गच्छन् मार्टिन्स् मञ्चस्य उपरि समाप्तवान्, मैनी द्वितीयस्थाने, कोरिया मियाटा तृतीयस्थाने च समयदण्डेन समाप्तवान् ।

मुख्यदौडस्य भारतीयः षष्ठस्थानं प्राप्तवान् ।