नवीदिल्ली [भारत], भारतीयरिजर्वबैङ्कस्य (आरबीआई) रेपो-दरं पुनः अपरिवर्तितं स्थापयितुं निर्णयः भारतीय-अचल-सम्पत्-क्षेत्रस्य कृते वरदानम् इति अचल-सम्पत्-परामर्श-संस्थायाः अनारोक्-संस्थायाः कथनम् अस्ति

"एषा (नीतिः) स्थिरता सुनिश्चितं करोति यत् गृहऋणस्य व्याजदराणि न्यूनानि एव तिष्ठन्ति, येन सम्भाव्यक्रेतृणां कृते आवासः अधिकं किफायती भवति। अपरिवर्तितऋणव्ययेन विकासकाः गृहक्रेतारः च विपण्यविश्वासस्य पूर्वानुमानस्य च वर्धनेन लाभं प्राप्नुवन्ति" इति अनारोक् समूहस्य अध्यक्षः अनुजपुरी अवदत् .

मध्य-परिधि-प्रीमियम-सम्पत्त्याः खण्डाः मिलित्वा वर्तमान-आपूर्तिस्य ५५ प्रतिशताधिकं भागं धारयन्ति । तेषां मिलित्वा २०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रायः ७६,५५५ यूनिट् विक्रीतम् - कुलविक्रयस्य प्रायः ६० प्रतिशतम् ।

"अस्य खण्डस्य क्रेतारः अस्थिरव्याजदरेषु संवेदनशीलाः सन्ति, ऊर्ध्वं वृद्ध्या च तेषु बहवः गृहक्रयणं स्थगयिष्यन्ति। एषा नीतिनिरन्तरता एतयोः खण्डयोः निरन्तरं माङ्गल्याः समर्थनं करोति" इति पुरी आरबीआई-मौद्रिकनीतिसमागमानन्तरं अवदत्।

किफायती आवासक्षेत्रे, सर्वाधिकं व्ययसंवेदनशीलं, पीएमएय अर्बन् इत्यनेन ११२.२४ लक्षं गृहाणां माङ्गल्याः विरुद्धं ११८.६४ लक्षं गृहं स्वीकृतम्, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे किफायती आवासस्य (४० लक्षरूप्यकाणां न्यूनमूल्यानि गृहाणि) विक्रयः २६,५४५ यूनिट् - केवलं २० कुलविक्रयस्य प्रतिशतं भवति ।

"किन्तु यथा वयं दृष्टवन्तः, अपरिवर्तिताः गृहऋणस्य दराः एव किफायती-क्षेत्रे नूतन-जीवन्ततां प्रेरयितुं अपर्याप्ताः सन्ति" इति सः अवदत्, नूतनसर्वकारः शीघ्रमेव तस्य समर्थनार्थं अधिकानि प्रोत्साहनं प्रवर्तयिष्यति इति आशास्ति इति च अवदत्

"अधुना अपरिवर्तितमौद्रिकनीत्यां प्रकटितस्य स्थिरसर्वकारस्य जनादेशेन आवासक्षेत्रस्य समग्रवृद्धिगतिः निरन्तरं भविष्यति" इति सः समाप्तवान्

यथा व्यापकतया अपेक्षितं, भारतीयरिजर्वबैङ्कस्य (आरबीआई) मौद्रिकनीतिसमित्या रेपो-दरं ६.५० प्रतिशतं अपरिवर्तितं स्थापयितुं निर्णयः कृतः, यत् अष्टमवारं क्रमशः, यद्यपि सर्वसम्मत्या न। सदस्येषु द्वौ नीतिरेपो दरं २५ आधारबिन्दुभिः न्यूनीकर्तुं मतदानं कृतवन्तौ (१०० आधारबिन्दुः १ प्रतिशताङ्कस्य बराबरः अस्ति) ।

आरबीआई निरन्तरं आर्थिकवृद्धेः समर्थनं कुर्वन् महङ्गानि क्रमेण ४ प्रतिशतस्य लक्ष्यस्य अनुरूपं भवतु इति सुनिश्चित्य ध्यानं दत्तवती अस्ति।

आरबीआई इत्यनेन २०२४-२५ तमस्य वर्षस्य वास्तविकजीडीपीवृद्धिप्रक्षेपणं २० बीपीएस-पर्यन्तं वर्धयित्वा ७.२ प्रतिशतं यावत् ७.२ प्रतिशतं यावत् (Q1: 7.3 प्रतिशतं, Q2: 7.2 प्रतिशतं, Q3: 7.3 प्रतिशतं, तथा Q4: 7.2 प्रतिशतं च) 7.2 प्रतिशतं यावत्।

आरबीआई इत्यनेन स्वस्य मौद्रिकनीतिवक्तव्ये एतदपि उल्लेखितम् यत् सामान्यमानसूनस्य अपेक्षा कृषिस्य ग्रामीणमागधस्य च शुभसूचकं भवति, यदा तु विनिर्माणसेवाक्रियाकलापयोः निरन्तरं गतिः निजीउपभोगे पुनरुत्थानं सक्षमं कर्तुं शक्नोति।