"अहं भारतीयपदकक्रीडायाः कृते मुक्तहृदयेन आगतः। परन्तु भवतः पादकन्दुकक्रीडा कारागारे अस्ति। यत् कार्याणि सुधरितुं द्वे दशके यावत् समयः स्यात् यत् अहं न पश्यामि" इति स्टीमैक् आभासीपत्रकारसम्मेलने अवदत्। “एआईएफएफ-संस्थायां जनाः फुटबॉल-गृहं चालयितुं न जानन्ति, चषकाणां आयोजनं न जानन्ति । एतेषां जनानां केवलं सत्तायाः चिन्ता वर्तते” इति सः अपि अवदत् ।

पूर्वः क्रोएशिया-देशस्य केन्द्ररक्षकः २०१९ तमे वर्षे दलस्य सदस्यः अभवत्, ततः प्रथमवारं फीफा-क्रमाङ्कनस्य शीर्ष-शत-स्थानेषु प्रवेशं कृतवान् । सः अग्रे गत्वा अद्यतनस्य दुर्भाग्यस्य धावनस्य विषये अवदत् यस्मिन् फीफा विश्वकप-क्वालिफायर-क्रीडायां कतार-देशेन कृतं विवादास्पदं गोलं अपि अन्तर्भवति स्म “यदि वयं किङ्ग्स् कप-क्रीडायां, मेर्डेका-नगरे मलेशिया-विरुद्धे, अन्ते च कतार-विरुद्धे च न लुण्ठितवन्तः स्मः तर्हि अस्माकं दलं अद्यापि शीर्ष-शत-मध्ये भवितुं शक्नोति स्म, तृतीय-परिक्रमे च गन्तुं शक्नोति स्म” इति स्टिमाक् अवदत्

पूर्वप्रबन्धकः इदानीं स्वस्य भविष्यस्य निर्णयं कर्तुं पश्यति, यत् यूरोपीयचैम्पियनशिपस्य समाप्तेः अनन्तरं तस्य विषये अधिकं स्पष्टता भविष्यति। ततः सः अग्रे अवदत् यत् बोर्डेन सह एकस्याः समागमस्य अनन्तरं हृदयस्य शल्यक्रिया कर्तव्या यस्मिन् सः एशियाकपस्य अपेक्षया क्वालिफायर-क्रीडायाः प्राधान्यस्य महत्त्वं व्याख्यातुं प्रयतितवान्

"एशिया-कप-क्रीडायाः अपेक्षया विश्वकप-क्वालिफायर-क्रीडा अधिका महत्त्वपूर्णा इति मया कथितस्य अनन्तरम्। एआइएफएफ-संस्थायाः अन्तिम-चेतावनी प्राप्ता। यदा मया अन्तिम-चेतावनी डिसेम्बर्-मासस्य २ दिनाङ्के प्राप्ता। एतत् कोऽपि न जानाति, अहं चिकित्सालये समाप्तवान्।

"सर्वं प्रचलति स्म अहं विक्षिप्तः आसम्; स्पष्टसमस्याभ्यः तनावग्रस्तः आसम्। मम हृदयस्य तत्क्षणं शल्यक्रिया अभवत्। अहं कस्यचित् सह वार्तालापं कर्तुं, बहानानि अन्वेष्टुं वा सज्जः नासीत्। अहं मम दलस्य सज्जतायै स्वयमेव रेखायां स्थापयितुं सज्जः आसम् एशियाकपस्य कृते उत्तमं शॉट् दातुं" इति स्टिमाक् समाप्तवान् ।