चेन्नै, स्वतन्त्रस्वास्थ्यबीमाकम्पनी स्टार हेल्थ एण्ड् अलायड् इन्शुरेन्स् कम्पनी इत्यनेन द्वारे एव स्वास्थ्यसेवासेवाप्रदानस्य उद्देश्यं कृत्वा ५० नगरेषु होमहेल्थकेयरसेवा आरब्धा इति एकः शीर्षाधिकारी अवदत्।

नगरस्य मुख्यालययुक्ता कम्पनी अन्यनगरेषु अपि एतस्य सेवायाः विस्तारं करिष्यति इति प्रबन्धनिदेशकः मुख्यकार्यकारी च आनन्दरायः अवदत्।

"अद्य ५० नगरेषु नगरेषु च गृहस्वास्थ्यसेवासेवानां प्रारम्भस्य घोषणां कुर्वन्तः वयं प्रसन्नाः स्मः। ग्राहकाः सर्वदा केन्द्रे एव स्थापिताः भवन्ति तथा च एतस्य प्रस्तावस्य उद्देश्यं ग्राहकस्य द्वारे प्रभावी स्वास्थ्यसेवाप्रदानं भवति" इति सः पत्रकारैः सह अवदत्।

सेवायाः आरम्भार्थं सः अवदत् यत् स्टार हेल्थ् इत्यनेन केर्२४, पोर्टिया, कॉलहेल्थ्, अथुल्या होमकेर्, अर्गला च सहकार्यं कृत्वा सम्पूर्णे भारते गृहे चिकित्सासेवाप्रदानं कृतम् अस्ति।

एकस्य प्रश्नस्य कृते सः अवदत् यत् कम्पनी प्रारम्भे कोयम्बटूर, पुणे, दिल्ली, कोलकाता इत्यादिषु सेवायाः पायलट् अध्ययनं कृतवती, अनन्तरं अन्यनगरेषु अपि विस्तारं कर्तुं निश्चयं कृतवती।

ग्राहकाः 044-69006900 इति टोल-फ्री-सङ्ख्यायां सम्पर्कं कृत्वा अथवा स्टार हेल्थ-मोबाइल-एप्लिकेशन-माध्यमेन ज्वरः, तीव्र-जठरान्त्रशोथः, मूत्रमार्गस्य संक्रमणं, तीव्र-जठरशोथः इत्यादीनां विविध-रोगाणां चिकित्सां प्राप्तुं शक्नुवन्ति स्म

अस्य उपक्रमस्य माध्यमेन अल्पकाले एव ग्राहकस्य द्वारे वैद्याः उपलभ्यन्ते, उपभोक्तारः औषधं, निदानपरीक्षां, विशेषपरिचर्या च सुलभतया प्राप्तुं शक्नुवन्ति स्म

एकस्य प्रश्नस्य कृते स्टार हेल्थ् एण्ड् अलायड् इन्शुरन्स एसोसिएट वाइस प्रेसिडेंट, क्लेम्स् हेड - डिजिटल, अल्टरनेटिव् चैनल्स्, डॉ. यू हरि हारा सूडान इत्यनेन उक्तं यत् चिकित्सकस्य नर्सस्य च शुल्कं सहितं रोगी कृते ५ दिवसानां अवधिपर्यन्तं चिकित्सायाः व्ययः भविष्यति प्रायः ७,००० - ७,५०० रुप्यकाणि तथा च बीमाराशितः कटौती भविष्यति।

यदि कस्यचित् रोगी इत्यस्य अग्रे चिकित्सायाः, आस्पतेः प्रवेशस्य च आवश्यकता भवति तर्हि तेषां स्वास्थ्यसेवाप्रदातृणां समीपः निर्दिष्टः भविष्यति इति सः अवदत्।

स्टार हेल्थ एण्ड् अलायड् इन्शुरन्स इत्यस्य ८८१ कार्यालयानि, ३०,००० स्वास्थ्यसेवाप्रदातृपदचिह्नानि, ७ लक्षाधिकाः एजेण्ट्, १५,००० कर्मचारी च सन्ति । कम्पनी वित्तवर्षे २०२४ तमे वर्षे १५,२५४ कोटिरूप्यकाणां सकललिखितप्रीमियमं ८४५ कोटिरूप्यकाणां शुद्धलाभं च ज्ञापयति।