श्रीनगरस्थे राष्ट्रियप्रौद्योगिकीसंस्थाने (NIT) ‘राष्ट्रीयस्टार्टअपसम्मेलनं RASE 2024’ इति सम्बोधयन् मन्त्री उक्तवान् यत् कृषिक्षेत्रं क्षेत्रे स्टार्टअपस्य मुख्यक्षेत्रं भवितुम् अर्हति।

‘अरोमा मिशन’ इत्यस्य उदाहरणम् उद्धृत्य डॉ. सिंहः अवदत् यत् ‘बैंगनीक्रान्तिः’ भदेर्वाह-गुलमार्ग-लघुनगरेषु जातः, अधुना देशव्यापीरूपेण चर्चा क्रियते।

प्रायः ५,००० युवानः कृषिस्टार्टअपरूपेण लवण्डर-कृषिं स्वीकृत्य अस्मिन् क्षेत्रे सुन्दरं आयं प्राप्नुवन्ति ।

"कार्पोरेट्-क्षेत्रे कार्यं कुर्वन्तः केचन युवानः अपि स्वकार्यं त्यक्त्वा लैवेण्डर-कृषिं प्रति गतवन्तः । 'अरोमा मिशन' इत्यस्य सफलता एतस्मात् सत्या भवति यत् उत्तराखण्ड-हिमाचल-प्रदेशैः अपि अधुना जम्मू-कश्मीरस्य उदाहरणस्य अनुकरणं क्रियते केचन ईशान्यराज्याः" इति मन्त्री अवदत् ।

डॉ. सिंहः अवदत् यत् भारते स्टार्टअप-आन्दोलनं विगत-एकदशके महता प्रकारेण उत्थापितवान् अस्ति तथा च अस्य श्रेयः मुख्यतया प्रधानमन्त्री नरेन्द्रमोदी-महोदयाय गच्छति यः 'स्टार्टअप इण्डिया स्टैण्ड-अप इण्डिया' इत्यस्य प्राचीरात् आह्वानं कृतवान् २०१५ तमे वर्षे स्वातन्त्र्यदिवसस्य सम्बोधनस्य समये लालदुर्गः ।

तस्मिन् समये मन्त्री स्मरणं कृतवान् यत् देशे स्टार्टअप-संस्थानां संख्या केवलं ३५०-४०० आसीत् अद्यत्वे च, सा १.५ लक्षं यावत् गतवती अस्ति तथा च स्टार्टअप-पारिस्थितिकीतन्त्रे वैश्विकरूपेण देशः तृतीयस्थाने अस्ति।

यथावत् जम्मू-कश्मीरस्य विषयः अस्ति, तत्र पुष्पकृषिक्षेत्रे अपि कृषि-स्टार्टअप-क्षेत्राणां अन्वेषणं सम्भवं भवितुम् अर्हति, यस्य कृते वैज्ञानिक-औद्योगिक-अनुसन्धान-परिषद् (CSIR) पुष्प-कृषि-मिशनं आरब्धवती इति डॉ. सिंहस्य मते।

मन्त्री हस्तशिल्प-उद्यान-वस्त्र-स्टार्टअप-इत्येतत् जएण्डके-सङ्घस्य समृद्ध-क्षेत्रम् इति अपि उल्लेख्य विज्ञान-प्रौद्योगिकी-मन्त्रालयः जएण्डके-क्षेत्रे विभिन्नक्षेत्रेषु स्टार्टअप-संस्थानां समर्थनाय प्रतिबद्धः इति अवदत्