बेङ्गलूरु, रियल्टी फर्म सोभा लिमिटेड शुक्रवासरे स्वस्य अधिकारप्रकरणं प्रारभते यत् मुख्यतया ऋणस्य न्यूनीकरणाय, भूमिक्रयणाय तथा च यन्त्राणां क्रयणाय, स्वस्य विभिन्नपरियोजनानां निर्माणव्ययस्य पूर्तये च द्विसहस्रकोटिरूप्यकाणि यावत् संग्रहीतुं शक्नोति।

अयं अंकः जुलैमासस्य ४ दिनाङ्के समाप्तः भविष्यति।

जूनमासस्य १२ दिनाङ्के बोर्डेन अधिकारप्रकरणस्य शर्ताः अनुमोदिताः ।

बेङ्गलूरु-नगरस्य एषा कम्पनी द्विसहस्रकोटिरूप्यकाणां कृते आंशिकरूपेण भुक्त-आधारेण प्रत्येकं १,२१,०७,९८१ इक्विटी-शेयरं निर्गमिष्यति ।

अधिकारनिर्गमनस्य मूल्यं प्रतिशेयरं १,६५१ रुप्यकाणि (प्रतिशेयरं १,६४१ रुप्यकाणां प्रीमियमसहितम्) अस्ति ।

अधिकाराधिकार-अनुपातः कम्पनीयाः पात्र-इक्विटी-शेयरधारकैः धारितस्य कम्पनीयाः प्रत्येकं ४७ पूर्णतया भुक्त-इक्विटी-शेयरस्य कृते ६ अधिकार-इक्विटी-शेयरेषु निर्धारितः अस्ति, यथा अभिलेख-तिथिः

मुद्देः विषयेषु कम्पनी कतिपयानां ऋणानां पूर्णतया वा अंशतः वा पुनर्भुक्तिं वा पूर्वभुक्तिं वा कर्तुं ९०५ कोटिरूप्यकाणां उपयोगः प्रस्तावितः अस्ति।

कम्पनी चलन्तीनां आगामिनां च परियोजनानां कृते कतिपयानां परियोजनासम्बद्धानां व्ययानां निधिं कर्तुं २१२.३५ कोटिरूप्यकाणां उपयोगं कर्तुं योजनां करोति।

उपकरणानां यन्त्राणां च क्रयणार्थं २१० कोटिरूप्यकाणां उपयोगं करिष्यति, भूपार्सलक्रयणार्थं च ६५८.५८ कोटिरूप्यकाणां उपयोगं करिष्यति इति प्रस्तावपत्रे उक्तम्।

मे मासे सोभा लिमिटेड् इत्यस्य अध्यक्षः एमेरिटस् पीएनसी मेनन् इत्यनेन उक्तं यत् भविष्यस्य विस्तारयोजनानां समर्थनार्थं आगामिषु पञ्चषु ​​वर्षेषु कम्पनी स्वस्य इक्विटी-पूञ्जी चतुर्गुणं वर्धयित्वा १०,००० कोटिरूप्यकाणि यावत् करिष्यति तथा च प्रायः द्विसहस्रकोटिरूप्यकाणि संग्रहीतुं अधिकारप्रकरणं प्रारभते।

सोभा लिमिटेड सोभा समूहस्य भागः अस्ति यस्य स्थापना १९९५ तमे वर्षे पीएनसी मेनन् इत्यनेन कृता आसीत् ।समूहस्य दुबईनगरे सोभा रियल्टी इति संस्थायाः अन्तर्गतं रियल एस्टेट् व्यापारः अस्ति

"वयं कम्पनीयाः इक्विटीं वर्धयितुम् इच्छामः। अतः अधिकारप्रकरणं आनयितुं उद्देश्यं कम्पनीयां धनं प्रदातुं वर्तते येन वयं वृद्धेः निधिं कर्तुं शक्नुमः" इति सोभा लिमिटेडस्य अध्यक्षः रवि मेनन् गतमासे दुबईनगरे एकस्मिन् अन्तरक्रियायां उक्तवान् आसीत्।

कम्पनीयाः पात्र इक्विटी-शेयरधारकाणां कृते अधिकार-निर्गमनस्य अनन्तरं इक्विटी-पूञ्जी-आधारः वर्तमानकाले २५०० कोटिरूप्यकाणां मध्ये ४५०० कोटिरूप्यकाणि यावत् वर्धते।

कम्पनीयां ५२ प्रतिशतं भागं धारयन्तः प्रवर्तकाः अधिकारप्रकरणे भागं गृह्णन्ति स्म ।

सोभा लिमिटेडस्य दीर्घकालीन लक्ष्यं आगामिषु पञ्चषु ​​वर्षेषु इक्विटी-पूञ्जीम् १०,००० कोटिरूप्यकाणि यावत् वर्धयितुं वर्तते।

"अतः कालखण्डे आगामिषु ४-५ वर्षेषु वयं १०,००० कोटिरूप्यकाणां इक्विटी भवितुम् अर्हति। अपि च ऋणस्य विषये वयं यथोचितरूपेण अनुशासिताः स्मः" इति ७६ वर्षीयः पीएनसी मेनन् अवदत्, यः सोभा लिमिटेड् इत्यस्य अध्यक्षः एमेरिटस् अस्ति तथा सोभा रियल्टी के अध्यक्ष।

"...यथा यथा विकासः भवति तथा तथा भवन्तः लाभं जनयितुं आरभन्ते तत् च पुनः इक्विटीमध्ये गच्छति" इति रविः उक्तवान् आसीत् ।

सोभा लिमिटेड् आक्रामकविस्तारयोजनां चॉकं कृतवती अस्ति, शीघ्रमेव मुम्बईविलासितागृहविपण्ये प्रवेशं करिष्यति, यतः सा आगामिषु ४-५ वर्षेषु वार्षिकविक्रयबुकिंग् मध्ये चतुर्गुणाधिकं कूर्दनं ३०,००० कोटिरूप्यकाणि प्राप्तुं प्रयतते।

कम्पनी गतवित्तवर्षे विक्रयबुकिंग्-मध्ये २८ प्रतिशतं वृद्धिं कृत्वा ६,६४४.१ कोटिरूप्यकाणि कृतवती आसीत्, यत् २०२२-२३ वित्तवर्षे ५,१९७.८ कोटिरूप्यकाणि आसीत्

सोभा लिमिटेड मुम्बईक्षेत्रे भूमिपार्सलस्य अधिग्रहणस्य सर्वान् विकल्पान् पश्यति, यत्र एकदमक्रयणं, भूमिस्वामिभिः सह संयुक्तविकासः, विद्यमानानाम् आवाससङ्घस्य पुनर्विकासः च सन्ति।

"अस्माकं भारतव्यापारः सोभा लिमिटेड् मुम्बई-विपण्यं प्रविशति। मम स्वप्नः अस्ति, अस्माभिः किमपि दर्शयितव्यं यत् भारतेन न दृष्टम्। वयम् अत्र यत् पद्धतिं कुर्मः तत् एव पद्धतिं अनुसरिष्यामः। यदा भवान् तत् करोति तदा तत् भवति।" महत्।भारतस्य एकमात्रं स्थानं यत् दातुं शक्नोति तत् मुम्बई अस्ति" इति पीएनसी मेनन् उक्तवान् आसीत्।

सोभा लिमिटेड् २००६ तमे वर्षे भारतीय-शेयर-एक्सचेंजेषु सूचीकृता दक्षिणभारतस्य प्रमुखेषु खिलाडिषु अन्यतमः अस्ति । दिल्ली-एनसीआर-विपण्ये अस्य उपस्थितिः अस्ति ।