व्यापार-उद्योग-ऊर्जा-मन्त्रालयस्य, कोरिया-प्रौद्योगिकी-उन्नयन-संस्थायाः च आँकडानुसारं २०२३ तमे वर्षे ७२.५ खरब-वॉन् (५२.१२ अरब-डॉलर्) संयुक्तरूपेण ७२.५ खरब-वॉन् (५२.१२ अरब-डॉलर्) निवेशः देशस्य शीर्ष-१,००० कम्पनीभिः कृतः

एषा अद्यपर्यन्तं बृहत्तमा राशिः आसीत् इति दर्शितम् इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति ।

तेषां विक्रयः वर्षे २.८ प्रतिशतं न्यूनीकृत्य १,६४२ खरब वन् यावत् अभवत्, तथा च विक्रयात् बहिः निगमस्य अनुसंधानविकासनिवेशस्य अनुपातः २०२३ तमे वर्षे पूर्ववर्षस्य ३.९ प्रतिशतात् ४.४ प्रतिशतं वर्धितः अस्ति चेदपि एषा वृद्धिः अभवत्

टेक् दिग्गजसंस्था सैमसंग इत्यनेन गतवर्षे अनुसंधानविकासे सर्वाधिकं निवेशः कृतः यत्र २३.९ खरब वोन इत्येव निवेशः कृतः, यत् वर्षे १४.४ प्रतिशतं अधिकं भवति, दक्षिणकोरियादेशस्य कम्पनीनां कुलनिवेशस्य ३२.९ प्रतिशतं च अभवत्

अग्रे प्रमुखः कारनिर्माता हुण्डाई मोटरः ३.७ खरब वोन-मूल्येन आगतः, यत् वर्षे १५.६ प्रतिशतं वृद्धिः अभवत् । चिप् बिहेमोथ् एसके हाइनिक्स इत्यस्य अनुसंधानविकासव्ययः वर्षे वर्षे १० प्रतिशतं न्यूनीकृत्य ३.६ खरब वोन इत्येव अभवत् ।

गृहउपकरणविशालकायः एलजी इलेक्ट्रॉनिक्सः अनुसन्धानविकासव्ययः १० प्रतिशतं वर्धयित्वा ३.३ खरब वोनः अभवत्, सैमसंग डिस्प्ले कम्पनी च गतवर्षे अनुसंधानविकासव्ययस्य २.८ खरबवन् व्ययितवान्, यत् वर्षे १२ प्रतिशतं अधिकम् अस्ति

किआ कार्पोरेशनः गतवर्षे २.२ खरब वोन इत्यनेन सह पञ्चमः बृहत्तमः अनुसंधानविकासनिवेशकः आसीत् इति तथ्याङ्केषु ज्ञातम्।

१,००० कम्पनीषु १७१ बृहत् समूहाः, ४९१ द्वितीयस्तरीयाः मध्यमाकारकम्पनयः च आसन् । शेषाः ३३८ फर्माः मध्यम-लघु-आकारस्य कम्पनयः आसन् ।

"विगतवर्षेषु शीर्ष-सहस्र-प्रमुख-अनुसन्धान-विकास-निवेश-कम्पनीषु ये मध्यम-आकारस्य कम्पनीनां संख्या वर्धिता अस्ति। सर्वकारः नवीनतायाः निवेशं वर्धयितुं कम्पनीनां कृते समर्थनं विस्तारयिष्यति" इति मन्त्रालयस्य एकः अधिकारी अवदत्।