अभिनेता अवदत् यत् तस्य चरित्रं बाल्यकाले आघातेन सह वर्धितम् अस्ति येन तस्य उपरि भावनात्मकाः दागाः त्यक्ताः सन्ति।

“राघवः अतीतात् गहनभावनादागयुक्तः जटिलः पात्रः अस्ति । तस्य चित्रणं मया पूर्वं कृतेभ्यः अधिकांशपात्रेभ्यः भिन्नम् आसीत् । सः बाल्यकाले आघातात् जटिलजीवरूपेण वर्धितः, एवं मातुः प्रति तीव्रं आक्रोशं धारयति । मम स्वमातुः उपरि क्रुद्धः इति कल्पयितुं कठिनम् आसीत्” इति अभिनेता अवदत् ।

‘तेरा इश्क मेरा फितूर’ इत्यत्र सेहबन् इत्यस्य विरुद्धं शिवाङ्गी वर्मा अपि अभिनयति।

सेहबन् इत्यनेन उक्तं यत् एतत् वैरभावं पर्दायां यथार्थतया प्रसारयितुं द्वेषं आन्तरिकं कृत्वा विविधानि परिदृश्यानि कल्पनीयानि।

सः अपि अवदत् यत् – “अहं दलस्य कृतज्ञः अस्मि यत् मम कृते स्वतन्त्रतां दत्तवान् यत् अहं चरित्रस्य आशुनिर्माणं पूर्णतया च विकसितवान् । भावनात्मकरूपेण अपि तत् आव्हानात्मकम् आसीत्, यतः वयं प्रायः तस्य आवश्यकतां विद्यमानानाम् दृश्यानां समये यथार्थतया रोदनं प्राप्नुमः” इति ।

अयं शो अत्रङ्गी ओटीटी इत्यत्र उपलभ्यते ।