सेबेक्स २ इति नाम्ना प्रसिद्धः अयं स्वदेशनिर्मितः विस्फोटकः भारतीयनौसेनायाः प्रमाणीकरणपरीक्षासु सफलतया उत्तीर्णः अस्ति ।

"मेक इन इण्डिया" इति उपक्रमस्य अन्तर्गतं सौर उद्योगस्य सहायककम्पनी नागपुरनगरे इकोनॉमिक एक्सप्लोसिव्स् लिमिटेड् (ईईएल) इत्यनेन विकसितस्य सेबेक्स २ इत्यस्य उद्देश्यं शस्त्राणां गोलाबारूदानां च प्रभावशीलतां कार्यक्षमतां च वर्धयितुं वर्तते।

नूतनविस्फोटकानाम् विकासस्य उद्देश्यं शस्त्राणां गोलाबारूदानां च प्रभावशीलतां कार्यक्षमतां च महत्त्वपूर्णतया वर्धयितुं वर्तते इति रक्षास्रोताः वदन्ति।

सूत्रानुसारं सेबेक्स २ पारम्परिकविस्फोटकप्रौद्योगिक्यां प्रमुखं सफलतां प्रतिनिधियति । विशेषज्ञाः वदन्ति यत् उच्च-गलन-विस्फोटकानाम् (HMX) आधारेण SEBEX 2 इत्यस्य प्रचारः विश्वस्य सर्वाधिक-शक्तिशालिनः अपरमाणु-विस्फोटकेषु अन्यतमः इति भवति । एतत् मानक-टीएनटी-इत्यस्य प्रायः २.०१ गुणाधिकं घातकतां प्रदाति, येन बम्ब-तोप-गोल-युद्धशिरः-इत्येतयोः अग्निशक्तिं वर्धयितुं तेषां भारं न वर्धयित्वा अत्यन्तं प्रार्थितं भवति

SEBEX 2 इत्यस्य वैश्विकरूपेण सैन्यक्षमतासु क्रान्तिं कर्तुं क्षमता अस्ति, यतः एतत् पारम्परिकयुद्धशिरेषु दृश्यमानं विशिष्टं TNT समतुल्यतास्तरं अतिक्रमयति ।

सेबेक्स २ इत्यस्य प्रमाणीकरणं विविधसैन्यप्रयोगानाम् कृते तस्य परिनियोजने महत्त्वपूर्णं मीलपत्थरं भवति, यत् विस्फोटस्य विखण्डनप्रभावस्य च उपरि अवलम्ब्य गोलाबारूदानां घातकतायां प्रभावशीलतायां च महत्त्वपूर्णं सुधारं कर्तुं प्रतिज्ञायते इति सूत्रेषु उक्तम्।

सौर-उद्योगस्य सहायककम्पनी ईईएल अन्येषु विस्फोटक-नवीनीकरणेषु अपि उन्नतिं कुर्वती अस्ति । ते षड्मासाभ्यन्तरे टीएनटी इत्यस्मात् २.३ गुणाधिकशक्तिशालिनः विस्फोटकस्य समाप्तेः समीपे सन्ति इति सूत्रेषु उक्तम्।

तदतिरिक्तं EEL इत्यस्य SITBEX 1 इति थर्मोबैरिकविस्फोटकं, SIMEX 4 इति सुरक्षितं भण्डारणं, निबन्धनं च विस्फोटकं च भारतीयनौसेनायाः प्रमाणपत्रं प्राप्तवन्तौ

एताः उन्नतयः विस्फोटकानाम्, गोलाबारूदानां च विकासे अत्याधुनिकप्रौद्योगिकीनां माध्यमेन भारतस्य रक्षाक्षमतां वर्धयितुं प्रतिबद्धतां रेखांकयन्ति।