नवीदिल्ली, कैपिटल मार्केट् रेगुलेटर् सेबी इत्यनेन मंगलवासरे उक्तं यत् आरईआईटी, इन्विट्स् इत्येतयोः कृते मास्टरसर्कुलरस्य प्रस्तावितानां संशोधनानाम् विषये जनमतं प्राप्तवती अस्ति।

परामर्शपत्रे सेबी इत्यनेन उक्तं यत् एते संशोधनाः आरईआईटी (रियल एस्टेट इन्वेस्टमेण्ट् ट्रस्ट्स्) तथा इन्विआईटी (इन्फ्रास्ट्रक्चर इन्वेस्टमेण्ट् ट्रस्ट्स्) प्रबन्धकानां बोर्डेभ्यः निदेशकानां नामाङ्कनाधिकारस्य विषये स्पष्टतां प्रदास्यन्ति।

प्रस्तावितेषु संशोधनेषु बाजारनिरीक्षकदलेन आरईआईटी-इन्विटी-इत्यस्य निवेशप्रबन्धकस्य वा प्रबन्धकस्य वा बोर्डे निदेशकं नामाङ्कयितुं यूनिटधारकाणां अधिकारेषु स्पष्टीकरणार्थं मार्केट्-प्रतिभागिनां अनुरोधानाम् सम्बोधनं कृतम् अस्ति

परिवर्तनेषु प्रस्तावितं यत् यदि सेबी (डिबेंचर न्यासी) नियमानाम् अनुसारं नामनिर्देशितनिदेशकस्य नियुक्तेः अधिकारः उपलब्धः भवति तर्हि यूनिटधारकस्य नामनिर्देशितनिदेशकस्य नामाङ्कनस्य प्रतिबन्धः प्रवर्तते न।

वर्तमानमान्यतानां अन्तर्गतं InvIT अथवा REIT इत्यस्मिन् यूनिट्-धारकस्य महत्त्वपूर्णं भागं धारयन्तं यूनिट्-धारकं निदेशकं नामाङ्कयितुं अधिकारं प्राप्नोति, बशर्ते यत् तेषां यूनिट्-धारकता निर्दिष्ट-सीमाम् अतिक्रमति

"इदस्य प्रतिनिधित्वं मार्केट् प्रतिभागिभिः कृतम् अस्ति यत् InvIT इत्यस्य निवेशप्रबन्धकस्य / REIT इत्यस्य प्रबन्धकस्य निदेशकमण्डले निदेशकस्य नामाङ्कनस्य अधिकारस्य उपलब्धतायाः विषये स्पष्टतां प्रदातुं शक्यते, एकस्य यूनिटधारकस्य कृते यत्र एतादृशः नामाङ्कनाधिकारः यूनिटधारकस्य कृते अपि उपलब्धः अस्ति निवेशप्रबन्धकं / प्रबन्धकं वा InvIT/REIT (अथवा तस्य HoldCo(s) अथवा SPVs) ऋणदातृक्षमतायां," सेबी अवदत्।

"...15 मे, 2024 दिनाङ्कस्य InvITs कृते मास्टर सर्कुलरस्य तथा 15 मे, 2024 दिनाङ्कस्य REITs कृते मास्टर सर्कुलरस्य संशोधनं प्रस्तावितं यत् एतत् प्रावधानं भवति यत् यूनिटधारकस्य नामनिर्देशितनिदेशकस्य नामाङ्कनस्य अधिकारेण सम्बद्धं प्रतिबन्धं प्रयोज्यम् न भविष्यति यदि... नामाङ्कितनिदेशकस्य नियुक्तेः अधिकारः सेबी (डिबेंचर ट्रस्टी) नियमानाम् दृष्ट्या उपलभ्यते" इति तत्र उक्तम्।

सेबी इत्यनेन २९ जुलैपर्यन्तं परिपत्रस्य मसौदे जनटिप्पणीनां सुझावानां च आमन्त्रणं कृतम् अस्ति।