नई दिल्ली, पूंजीबाजारनियामकः सेबी मंगलवासरे निजीरूपेण स्थापितानां आधारभूतसंरचनानिवेशकन्यासानां (InvITs) द्वारा अधीनस्थ-इकायानां निर्गमनस्य रूपरेखां सूचितवान्।

अधीनस्थ-एककानां निर्गमनस्य मुख्यतया प्रायोजकेन (सम्पत्त्याः विक्रेतुः तस्य क्षमतायां) तथा InvIT (सम्पत्त्याः i क्षमतायां) मूल्याङ्कितस्य मूल्याङ्कनस्य अन्तरस्य परिणामेण उत्पद्यमानानां मूल्याङ्कन-अन्तरालानां पूरणार्थं भवति क्रेता)।

अपि च, एतादृशानां यूनिट्-सम्बद्धानां जोखिम-शमन-उपायानां समावेशार्थं रूपरेखायाः परिकल्पना कृता अस्ति ।

सोमवासरे सेबी इत्यनेन स्वस्य अधिसूचनायां उक्तं यत्, आधारभूतसंरचनापरियोजनायाः अधिग्रहणे एव निजीरूपेण स्थापितेन InvIT इत्यनेन एव अधीनस्थ-इकायिकाः निर्गताः भविष्यन्ति।

तत्र अपि उक्तं यत् यदि अधीनस्थ-एककाः निर्गताः सन्ति, बकाया च सन्ति तर्हि InvIT सार्वजनिक-मुद्दानां माध्यमेन धनं न संग्रहयिष्यति। एतत् प्रभावं दातुं भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) InvITs नियमे संशोधनं कृतम् अस्ति ।

भारतीयविपण्ये InvITs एकः नूतनः अवधारणा अस्ति परन्तु वैश्विकरूपेण तेषां आकर्षकप्रतिफलस्य पूंजीप्रशंसायाः च कृते लोकप्रियः विकल्पः अभवत् । InVIT इत्यत्र राजमार्ग इत्यादीनां आधारभूतसंरचनानां पोर्टफोलियो भवति ।

अधिसूचनानुसारं सेबी इत्यनेन उक्तं यत्," अधीनस्थ-एककाः प्रायोजकं, तस्य सहकारिभ्यः प्रायोजकसमूहं च केवलं निर्गताः भविष्यन्ति तथा च तादृशप्रायोजकात्, तस्य सहकारिभ्यः, आधारभूतसंरचनापरियोजनायाः अधिग्रहणस्य विचारस्य भागः इति गण्यते प्रायोजकसमूहः" इति ।

प्रायोजकस्य अर्थः अस्ति यत् कोऽपि कम्पनी अथवा एलएलपी यः InvIT इत्यस्य स्थापनां करोति ततः परं, th अधीनस्थ-इकाईः किमपि मतदान-अधिकारं वा वितरण-अधिकारं वा न वहन्ति, साधारण-इकायानां कृते भिन्न-अन्तर्राष्ट्रीय-प्रतिभूति-परिचय-सङ्ख्यायाः सह विभौतिक-रूपेण निर्गन्तुं आवश्यकता अस्ति अधीनस्थ-इकाईः साधारण-एककेषु पुनर्वर्गीकरणस्य अनन्तरं मान्यताप्राप्त-स्टॉक-एक्सचेंज-मध्ये सूचीबद्धाः भविष्यन्ति ।

"अधीन-एककाः प्रारम्भिक-प्रस्तावस्य माध्यमेन अथवा प्रारम्भिक-प्रस्तावस्य अनन्तरं कस्यापि अपराधस्य माध्यमेन निर्गन्तुं शक्यन्ते, साधारण-एककस्य निर्गमनेन सह वा साधारण-एककानां निर्गमनं विना वा" इति नियामकः अवदत्

एकस्मिन् समये InvIT द्वारा निर्गतानाम् बकाया अधीनस्थ-इकायानां कुलसंख्या एतादृशेन InvIT द्वारा निर्गतानाम् बकाया साधारण-एककानां कुल-संख्यायाः 10 प्रतिशतात् अधिका न भवितुमर्हति

परन्तु, एकः InvIT यस्य अधीनस्थ-एककाः सीमां अतिक्रान्ताः सन्ति, एतादृशः InvI अस्याः सीमायाः अनुपालनस्य अधीनं अतिरिक्त-अधीन-एककानि निर्गन्तुं शक्नोति InvIT इत्यस्य कुल बकाया-इकायानां न्यूनातिन्यूनं 10 प्रतिशतं धारयन् यूनिटधारकः, व्यक्तिगतरूपेण वा सामूहिकरूपेण वा, हकदारः भविष्यति निवेशप्रबन्धकस्य संचालकमण्डले एकं निदेशकं नामाङ्कयितुं।

एतादृशस्य नामाङ्कितनिदेशकस्य कस्यापि लेनदेनस्य मतदानात् निवृत्तेः आवश्यकता वर्तते यत्र एतादृशः नामनिर्देशितः निदेशकः अथवा एतादृशस्य नामनिर्देशितनिदेशकस्य सहकारिणः अथवा एतादृशस्य नामनिर्देशितनिदेशकस्य नामाङ्कनं कृतवान् यूनिटधारकः पक्षः अस्ति।

सेबी इत्यस्य मते अधीनस्थ-इकायानां निर्गमनस्य तथा अधीनस्थ-एककानां पुनर्वर्गीकरणस्य हक-तिथिपर्यन्तं न्यूनतमः समयः त्रयः वर्षाणि भविष्यति। निवेशप्रबन्धकस्य InvIT इत्यस्य वार्षिकप्रतिवेदने कार्यप्रदर्शनमापदण्डस्य उपलब्धिसम्बद्धप्रगतेः प्रकटीकरणं करणीयम् अस्ति।