मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्काः सेन्सेक्सः, निफ्टी च शुक्रवासरे प्रायः १ प्रतिशतं उच्छ्रिताः भूत्वा जीवनस्य नवीनं उच्चतमं स्तरं प्राप्तवन्तः, यस्य ईंधनं टीसीएस-सङ्घस्य सुदृढ-उपार्जनस्य अनन्तरं आईटी-टेक्-स्टॉकेषु तीव्रक्रयणेन प्रेरितम्।

रिलायन्स् इण्डस्ट्रीज तथा इन्फोसिस् इत्येतयोः मध्ये एकेन सङ्घटनेन निवेशकानां भावना अपि वर्धिता इति व्यापारिणः अवदन्।

३०-शेयर-युक्तः बीएसई-सेन्सेक्सः ६२२ अंकैः अथवा ०.७८ प्रतिशतं कूर्दितवान्, ८०,५१९.३४ इति नूतनसमाप्ति-उच्चस्थाने निवसति । दिने ९९६.१७ अंकं अथवा १.२४ प्रतिशतं जूम कृत्वा ८०,८९३.५१ इति सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् ।

एनएसई निफ्टी १८६.२० अंकं अथवा ०.७७ प्रतिशतं वर्धमानं २४,५०२.१५ इति अभिलेखात्मकं समापन उच्चतमं स्तरं प्राप्तवान् । दिनान्तरे २७६.२५ अंकाः अथवा १.१३ प्रतिशतं कूर्दित्वा २४,५९२.२० इति नूतनं आजीवनं शिखरं प्राप्तवान् ।

सेन्सेक्स-पैक् मध्ये देशस्य बृहत्तमः आईटी-सेवा-क्रीडकः जून-मासस्य शुद्धलाभस्य ८.७ प्रतिशतं वृद्धिं १२,०४० कोटिरूप्यकाणां ज्ञापितवान् ततः परं टाटा-परामर्श-सेवासु प्रायः ७ प्रतिशतं वृद्धिः अभवत्

इन्फोसिस्, एच् सी एल टेक्नोलॉजीज, टेक् महिन्द्रा, एक्सिसबैङ्क्, रिलायन्स् इण्डस्ट्रीज, जेएसडब्ल्यू स्टील, बजाज फाइनेन्स, लार्सन् एण्ड् टौब्रो च अन्ये प्रमुखाः लाभाः अभवन् ।

मारुति, एशियन पेंट्स्, टाइटन, कोटक महिन्द्रा बैंक, भारती एयरटेल, आईसीआईसीआई बैंक च पश्चात्तापः आसीत् ।

एशियायाः विपण्येषु शाङ्घाई-हाङ्गकाङ्ग-देशयोः अधिकं निवासः अभवत्, सियोल्-टोक्यो-देशयोः च न्यूनता अभवत् ।

मध्यसत्रव्यापारे यूरोपीयविपणयः अधिकं व्यापारं कुर्वन्ति स्म । अमेरिकीविपणयः गुरुवासरे अधिकतया न्यूनतया समाप्ताः।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.७८ प्रतिशतं वर्धमानं प्रति बैरल् ८६.१३ अमेरिकीडॉलर् इत्येव अभवत् ।

विदेशीयसंस्थागतनिवेशकाः गुरुवासरे १,१३७.०१ कोटिरूप्यकाणां इक्विटीं अवरोहणं कृतवन्तः इति विनिमयदत्तांशैः उक्तम्।

गुरुवासरे बीएसई-मापदण्डः २७.४३ अंकैः अथवा ०.०३ प्रतिशतेन न्यूनः भूत्वा ७९,८९७.३४ इति स्थाने समाप्तः । एनएसई निफ्टी ८.५० अंकं अथवा ०.०३ प्रतिशतं न्यूनीकृत्य २४,३१५.९५ अंकं प्राप्तवान् ।