मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्काः बुधवासरे आशावादीरूपेण व्यापारस्य आरम्भं कृतवन्तः, यत्र सेन्सेक्सः प्रथमवारं ऐतिहासिकं ८०,०००-चिह्नं उल्लङ्घितवान् तथा च निफ्टी इत्यनेन स्वस्य ताजा जीवनकालस्य उच्चतमं स्तरं प्राप्तम्, बैंक-स्टॉकेषु भारीक्रयणस्य, दृढवैश्विकबाजारप्रवृत्तीनां च मध्यम्।

३०-शेयर-युक्तः बीएसई सेन्सेक्सः ५९७.७७ अंकैः कूर्दित्वा ८०,०३९.२२ इति नूतनं जीवनस्य उच्चतमं स्तरं प्राप्तवान् । निफ्टी १६८.३ अंकानाम् आरोहणं कृत्वा २४,२९२.१५ इति नूतनं अभिलेखं प्राप्तवान् ।

सेन्सेक्स-पैक् मध्ये एचडीएफसी-बैङ्कः, आईसीआईसीआई-बैङ्कः, कोटक-महिन्द्रा-बैङ्कः, बजाज-फाइनेन्स्, इन्डस्इण्ड्-बैङ्कः, भारती-एयरटेल्, नेस्ले च सर्वाधिकं लाभं प्राप्तवन्तः ।

टाटा कन्सल्टन्सी सर्विसेज, सन फार्मा, इन्फोसिस्, टाटा मोटर्स् च पश्चात्तापं कृतवन्तः ।

एशियायाः विपण्येषु सियोल्, टोक्यो, हाङ्गकाङ्ग् च सकारात्मकक्षेत्रे व्यापारं कुर्वन्ति स्म, शाङ्घाई-देशः तु न्यूनतया उद्धृतवान् ।

अमेरिकीविपणयः मंगलवासरे अधिकतया समाप्ताः।

मंगलवासरे अस्थिरव्यापारे बीएसई-मापदण्डः ३४.७४ अंकाः अथवा ०.०४ प्रतिशतं न्यूनीभूतः भूत्वा ७९,४४१.४५ बिन्दुषु स्थिरः अभवत् । दिने ३७९.६८ अंकाः अथवा ०.४७ प्रतिशतं कूर्दित्वा ७९,८५५.८७ इति अभिलेखशिखरं प्राप्तवान् ।

निफ्टी १८.१० अंकैः अथवा ०.०७ प्रतिशतं न्यूनीभूय २४,१२३.८५ बिन्दुः अभवत् । दिनान्तरे ९४.४ अंकाः अथवा ०.३९ प्रतिशतं वर्धित्वा जीवनस्य उच्चतमं २४,२३६.३५ अंकं प्राप्तवान् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.५६ प्रतिशतं वर्धमानं प्रति बैरल् ८६.७२ अमेरिकीडॉलर् यावत् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) मंगलवासरे २,०००.१२ कोटिरूप्यकाणां इक्विटीं अवतारितवन्तः इति विनिमयदत्तांशैः उक्तम्।