नवीदिल्ली, भारतीयसेना भारतीयतैलनिगमलिमिटेड् (IOCL) इत्यनेन सह मिलित्वा हरितस्य स्थायित्वस्य च परिवहनसमाधानस्य बलस्य समावेशं कृतवती अस्ति।

एतत् उपक्रमं अग्रे नेतुम् सोमवासरे सेनाप्रमुखेन जनरलमनोजपाण्डेयस्य भारतीयतैलस्य अध्यक्षस्य श्रीकान्तमाधावैद्यस्य च उपस्थितौ सेना-आइओसीएलयोः मध्ये सहमतिपत्रे हस्ताक्षरं कृतम्।

एकस्मिन् कार्यक्रमे भारतीयसेना सहकार्यस्य भागरूपेण हाइड्रोजन-इन्धन-कोश-बसः प्राप्तवती ।

रक्षामन्त्री उक्तवान् यत्, “एतत् भारतीयसेना-आइओसीएल-योः मध्ये परस्परं लाभप्रदस्य साझेदारी-प्रारम्भः अस्ति । एमओयू भविष्यस्य कृते नवीनतां, उन्नतस्थायिपरिवहनसमाधानं च पोषयितुं प्रतिबद्धतायां बलं ददाति।,

हाइड्रोजन-इन्धन-कोशिका-प्रौद्योगिकी विद्युत्-रासायनिक-प्रक्रियायाः माध्यमेन हाइड्रोजन-गैसस्य विद्युत्-रूपेण परिवर्तनस्य स्वच्छं कुशलं च विकल्पं प्रदाति ।

मन्त्रालयेन उक्तं यत् एषा प्रक्रिया जलवाष्पं एकमात्रं उपोत्पादं मुञ्चति, तस्मात् शून्यं उत्सर्जनं सुनिश्चितं भवति।

हाइड्रोजन इन्धनकोशिकाबसस्य ३७ यात्रिकाणां आसनक्षमता अस्ति । हाइड्रोजन-इन्धनस्य पूर्णे ३० किलोग्रामस्य टङ्क्यां २५०-३०० कि.मी.पर्यन्तं प्रभावशालिनः माइलेजः प्रतिज्ञायते ।

गतवर्षस्य मार्चमासस्य २१ दिनाङ्के भारतीयसेना उत्तरसीमासु हरितहाइड्रोजन-आधारितसूक्ष्मजालविद्युत्संस्थानानां स्थापनायै राष्ट्रियतापीयविद्युत्निगमस्य नवीकरणीय ऊर्जालिमिटेड् इत्यनेन सह ज्ञापनपत्रे हस्ताक्षरं कृतवती प्रथमा सर्वकारीयसंस्था अभवत्।रक्षामन्त्रालयेन विज्ञप्तौ उक्तं यत् क चुशुल्-नगरे पायलट्-परियोजना स्थापिता अस्ति, यत्र २०० किलोवाट्-हरिद्रा-हाइड्रोजन-आधारितः माइक्रोग्रामः कठिन-भूभागेषु, चरम-जलवायु-स्थितौ च तैनातानां सैनिकानाम् २४x७ स्वच्छ-शक्तिं प्रदास्यति

तत्र उक्तं यत्, “नवाचारं पर्यावरणीयदायित्वं च केन्द्रीकृत्य भारतीयसेनायाः आईओसीएलस्य च मध्ये हाइड्रोजन-इन्धन-कोशिका-बस-प्रयासः महत्त्वपूर्णां उन्नतिं प्रतिनिधियति, स्वच्छ-हरित-परिवहन-समाधानस्य मार्गं च प्रशस्तं करोति |.