अत्र आगत्य जनरल् द्विवेदी तत्क्षणमेव पूनचमण्डलं प्रति उड्डीय गतः ।

“सीओएएस पून्च्-नगरस्य ब्रिगेड्-मुख्यालयस्य भ्रमणं कृतवान् यत्र सः आतङ्कस्य आलोके पुञ्च्-राजौरी-मण्डले च निरन्तरं उग्रवाद-विरोधी-कार्यक्रमेषु बलं दत्त्वा नियन्त्रण-रेखायाः (LoC) तथा च अन्तःस्थस्य नवीनतम-स्थितेः विषये क्षेत्रसेनापतिभिः सह संवादं कृतवान् पुँच, राजौरी, तत्समीपस्थेषु च मण्डलेषु घटनाः" इति अत्रत्याः अधिकारिणः अवदन्।

“क्षेत्रसेनापतिभिः सह संवादं कृत्वा जनरल् द्विवेदी सुरक्षास्थितेः प्रथमहस्तं वृत्तान्तं ग्रहीतुं अग्रे चौकीषु गमिष्यति। अद्य पश्चात् सीओएएस-सङ्घः जम्मू-नगरं प्रति उड्डीय दिल्ली-नगरं प्रति प्रस्थास्यति” इति अधिकारिणः अवदन् ।

जनरल उपेन्द्र द्विवेदी कृते जम्मू-कक्षे आगमनं गृहगमनम् इव अस्ति। सः उधमपुर मुख्यालयस्य उत्तरकमाण्डस्य सेनासेनापतिरूपेण कार्यं कृतवान् यत् जम्मू-कक्षे लद्दाखक्षेत्रे च त्रयः अपि सेनादलानि नियन्त्रयति ।