कोच्चि, गुरुवासरे एकस्याः महिलायाः विरुद्धं यौन-रैकेटं चालयितुं आरोपाः कृताः, सा वर्तमानकाले उल्लेखनीय-मलयालम-सिनेमा-व्यक्तित्वैः सह पृथक्-पृथक् बलात्कार-यौन-उत्पीडन-प्रकरणेषु शिकायतया अस्ति।

शिकायतकर्ता अभिनेतुः बन्धुः अपि सा महिला आरोपितवती यत् सा चेन्नैनगरं चलच्चित्रस्य अडिशनार्थं नीता यत्र सा यौनानुग्रहार्थं बहवः जनानां समक्षं प्रस्तुता।

एकस्मिन् भिडियायां महिला आरोपितवती यत् सा तस्मिन् समये नाबालिगः आसीत् यदा सा महिला अभिनेत्री चेन्नैनगरं नीतवती।

सा अपि आरोपितवती यत् एषा महिला अभिनेत्री सेक्स-रैकेट् चालयति स्म ।

परन्तु महिला अभिनेत्री आरोपानाम् अङ्गीकारं कृत्वा अवदत् यत् महिला बन्धुः तस्याः किञ्चित् धनं ऋणी अस्ति तथा च एते आरोपाः उच्चस्तरीयानाम् अभिनेतृणां विरुद्धं तस्याः शिकायतया ध्यानं स्थानान्तरयितुं भवन्ति।

अद्यैव एषा महिला अभिनेत्री अन्येषां प्रमुखानां अभिनेतानां मुकेश, जयसूर्य, इडावेला बाबू इत्यादीनां विरुद्धं आरोपं कृतवती आसीत् ।

आरोपं उत्थापितवती महिला गुरुवासरे महिला अभिनेत्री विरुद्धं राज्यपुलिसप्रमुखे शिकायतां कृतवती।

ज्ञायते यत् शिकायतां विशेषानुसन्धानदलं प्रति प्रेषिता भविष्यति, यत् सम्प्रति अभिनेतृसम्बद्धानां सर्वेषां आरोपानाम् अन्वेषणं कुर्वन् अस्ति।

न्यायस्य के हेमा समितिस्य प्रतिवेदने प्रकाशितानां पश्चात् विभिन्ननिर्देशकानां अभिनेतानां च विरुद्धं यौन-उत्पीडनस्य आरोपानाम् अनन्तरं अनेकेषां उच्चस्तरीयमलयालम-चलच्चित्रव्यक्तित्वानां विरुद्धं बहुविध-एफआईआर-पञ्जीकरणं कृतम् अस्ति