मीडियावायर

नवीदिल्ली [भारत], जून ७ : मायोपिया इति सर्वाधिकं सामान्यं अपवर्तनदोषं यस्मिन् व्यक्तिः दूरस्थवस्तूनि स्पष्टतया द्रष्टुं असमर्थः भवति।

विगतकेषु वर्षेषु मायोपिया वैश्विकरूपेण महत्त्वपूर्णा जनस्वास्थ्यसमस्यारूपेण उद्भूतः अस्ति । बाल्यकाले अस्य विकासः भवति, पूर्व एशियायाः अधिकान् बालकान् प्रभावितं करोति इति ज्ञायते । मायोपिया-रोगस्य प्रकरणेषु एषा वर्धमानप्रवृत्त्या २०५० तमे वर्षे विश्वस्य अर्धभागः अदूरदर्शी भविष्यति इति अनुमानितम् अस्ति ।भारतस्य स्थितिः अपि चिन्ताजनकः अस्ति । अद्यतनकाले कृतस्य अध्ययनस्य अनुसारं देशे प्रायः ४० प्रतिशतं युवानां जनसंख्या मायोपिया-रोगस्य जोखिमे वर्तते इति अनुमानितम् अस्ति ।

अदूरदर्शनस्य विकासे आनुवंशिककारकाणां महती भूमिका भवति परन्तु तस्य प्रगतेः कृते केचन पर्यावरणीयजीवनशैलीकारकाः उत्तरदायी इति ज्ञायते अध्ययनेन कार्यस्य समीपे, बहिः क्रियाकलापाः, सूर्यस्य संपर्कः इत्यादीनां पर्यावरणीयकारकाणां, मायोपिया-प्रगतेः च मध्ये अन्तरक्रियाः ज्ञाताः सन्ति ।

जीवनशैल्याः आदतेषु च परिवर्तनेन वर्तमानपीढीयाः लघुबालाः बहिः न्यूनसमयं यापयन्ति । सूर्यप्रकाशे बहिः क्रीडां क्रीडितुं अपि महती न्यूनता अभवत् । परन्तु केचन अध्ययनाः मायोपिया-रोगस्य प्रगतेः बहिः व्यतीतस्य समयस्य रक्षात्मकभूमिकां सूचयन्ति । भारते कृते अध्ययने बहिः क्रियाकलापस्य मायोपियायाः च मध्ये सांख्यिकीयदृष्ट्या महत्त्वपूर्णः नकारात्मकः दिशात्मकः सम्बन्धः ज्ञातः अस्ति ।

प्रतिदिनं बहिः क्रियाकलापस्य प्रत्येकं घण्टायाः वृद्ध्या मायोपिया-रोगस्य प्रगतेः रक्षात्मकः प्रभावः भवति इति ज्ञातम् । बहिः व्यतीतः समयः न केवलं मायोपिया-रोगस्य प्रगतिः स्थगयितुं लाभप्रदः भवति अपितु एडीएचडी, अतिसक्रियता, दमा इत्यादीनां विकारानाम् परिधिस्य कृते अपि लाभप्रदः भवति मायोपिया-रोगस्य प्रगतिः निवारयितुं उद्दिश्य जनस्वास्थ्य-उपायाः लक्ष्यीकरण-बालानां कृते बहिः-क्रियाकलापस्य घण्टानां वर्धने आधारिताः भवितुम् अर्हन्ति न केवलं मातापितरौ अपितु पाठ्यक्रमस्य निर्णयकर्तृभ्यः अपि।

भारते सर्वेषु आयुवर्गेषु ग्रामीणेषु अपि च नगरेषु च मायोपिया-रोगस्य प्रकरणेषु नित्यं वर्धमानः प्रवृत्तिः अवलोकिता अस्ति अध्ययनस्य अनुसारं ग्राम्यबालानां दशके मायोपिया-रोगस्य प्रकरणाः ४.६% तः ६.८% यावत् वर्धिताः आसन् । नगरीयभारते मायोपिया-प्रसारः २०५० तमे वर्षे ४८% यावत् वर्धयिष्यति इति अनुमानितम् अस्ति यद्यपि पूर्व एशियायाः (-०.६ तः -०.८ D/वर्षं यावत्) तुलने भारतीयाः न्यूनप्रगतिशीलः समूहः (-०.३ D/वर्षं) अस्ति तथापि वर्धमानाः संख्याः of Myopes उपेक्षितुं न शक्यते। अखिल भारतीय नेत्रविज्ञानसङ्घेन प्रकाशितमार्गदर्शिकानुसारं ४० तः १२० मिनिट् यावत् बहिः समयः मायोपियायाः न्यूनतायाः सह सम्बद्धः अस्ति ।

एवं विद्यालयैः बालकानां कृते स्वपाठ्यक्रमे बहिः क्रियाकलापानाम् विशिष्टकालः समाविष्टः करणीयः । अपि च, मातापितरः स्वबालकानाम् अन्तः क्रीडनात् अधिकं बहिः क्रीडितुं प्रोत्साहयन्तु तथा च उपकरणैः सह क्रीडने स्क्रीनसमयं न्यूनीकर्तव्यम्।

बालकानां मध्ये मायोपिया (समीपदृष्टिः) खलु वर्धमानचिन्ता अस्ति। अत्यधिकं स्क्रीनसमयः, बहिः क्रियाकलापानाम् अभावः, आनुवंशिकी इत्यादयः कारकाः अस्य विकासे योगदानं दातुं शक्नुवन्ति । अत एव ग्रामेषु अपेक्षया नगरेषु बालकेषु अदूरदर्शिता अधिकं प्रचलति। नियमितरूपेण नेत्रपरीक्षाः, बहिः क्रीडां प्रोत्साहयितुं च जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति । नियमितरूपेण बहिः क्रीडाः विद्यालयस्य पाठ्यक्रमस्य भागः करणीयाः।

डॉ लीला मोहन, वरिष्ठ फाकोसर्जन एवं एचओडी बाल चिकित्सा नेत्र विज्ञान एवं स्ट्रैबिस्मस विभाग कॉमट्रस्ट चैरिटेबल ट्रस्ट नेत्र अस्पताल, कालीकट

मनुष्यस्य स्वभावतः विटामिन-डी-कृते वा अन्यथा वा बहु सूर्यस्य संपर्कः भवितव्यः इति कल्प्यते! २०५० तमवर्षपर्यन्तं ५०% जनसंख्यां प्रभावितं करिष्यति इति भविष्यवाणी कृता मायोपिया-रोगस्य नूतना धमकीकृता महामारी आनुवंशिक-पर्यावरणकारकाणां उत्पादः अस्ति, उत्तरार्द्धस्य मुख्यतया अस्माकं इण्डोर-केन्द्रित-जीवनशैल्याः, कार्यस्य समीपे, विशेषतः स्मार्टफोन-इत्यस्य अतिरिक्त-उपयोगस्य च कारणम् अस्ति ४ तः १५ वर्षीयबालेषु विद्यालयस्य अदूरदर्शनस्य आरम्भं वा प्रगतिः वा निवारयितुं वयं यत् सरलतमं जीवनशैलीसंशोधनं कर्तुं शक्नुमः, तत् सूर्ये गत्वा प्रतिदिनं प्रायः ४५ तः ६० निमेषान् यावत् क्रीडितुं शक्नुमः।