सुष्मिता हस्तिदन्तस्य सुवर्णछायायुक्तेन लहेङ्गेन धावनमार्गं गच्छन्ती प्रत्येकं इञ्चं ईथरं दृश्यते स्म। सा सुव्यवस्थिततया बद्धं बन्न् अलङ्कृतं कलेरैः पुष्पैः च स्वस्य रूपं सम्पन्नवती।

डिजाइनरस्य कृते स्वस्य द्वितीयपदयात्रायाः विषये वदन्त्याः सुष्मिता अवदत् यत् – “रोहितवर्मा इत्यस्य कृते एतत् द्वितीयवारं पादचालनम् अस्ति, यः सा इति निर्दिष्टः भवितुम् इच्छति । श सुनिश्चितं करोति यत् प्रत्येकं क्षणं समावेशस्य उत्सवः भवति...”

अद्यतनकाले “समावेशः” कथं महत्त्वपूर्णः इति सुष्मिता बोधितवती ।

"अद्यतनकाले, जगति समावेशस्य बहु आवश्यकता अस्ति। अतः, अहं फी विशेषाधिकारं प्राप्तवान् यत् सः न केवलं मां परिधाय अपितु मम आत्मानं अपि परिधाय एकतां, सामञ्जस्यं, सद्भावं च उत्सवस्य अवसरं दत्तवान्।

वर्मा साझां कृतवान् यत् तस्य सम्पूर्णः संग्रहः प्रेम-उत्सवस्य परितः एव परिभ्रमति।

“प्रेम न लिङ्गं जानाति। सुष्मिता च, अहं वचनहीनः अस्मि। सा मम कृते सुन्दरी आत्मा, भगिनी, मित्रं, माता च अस्ति... एषः शो रोहितवर्मा इत्यस्य विषये नास्ति; i मानवतायाः लैङ्गिकसमानतायाः च विषये अस्ति। वयं लैङ्गिकसमानतायाः उत्सवं कुर्मः। इट' हाई टाइम।"

वर्मा अपि अवदत्- “प्रत्येकं मैथुनं स्वीक्रियताम्” इति ।

एतादृशेन सहजतया रम्पे गमनस्य विषये कथयन् सुष्मिता अवदत् यत् – “मम जनाः रोचन्ते तथा च यदा भवतः मम सदृशं भाग्यं भवति यत्र जनाः भवन्तं एतावत् प्रेम्णा पश्यन्ति यत् यदा आगच्छन्ति निवसन्ति (धावनमार्गे) तदा सा भावना अन्यत् किमपि भवति। तस्मिन् समये भवन्तः भयभीताः वा घबराहटाः वा न अनुभवन्ति। अहं तस्य आनन्दं लभते। इति प्रदर्शनम् । त्वं थ शो स्थगयसि। अतः, प्रत्येकं अदा तस्मिन् एव भवेत्” इति ।