नवीदिल्ली, एबीबी इण्डिया इत्यनेन बुधवासरे विट् इण्डिया इत्यनेन सह सुरक्षावर्धनार्थं सुरङ्गेषु धूमनिष्कासनमोटराः स्थापयितुं घोषितम्।

अस्य सहकार्यस्य उद्देश्यं भारतस्य मार्गसुरङ्गैः यात्रिकाणां कृते सुरक्षिततरं अधिककुशलं च यात्रां सुनिश्चित्य आधारभूतसंरचनाविकासे योगदानं दातुं वर्तते इति कम्पनीवक्तव्ये उक्तम्।

विट् इण्डिया सुरङ्गवायुप्रवाहप्रणालीषु विशेषज्ञः अस्ति । एबीबी इत्यस्य धूमनिष्कासनमोटराः देशे सर्वत्र अनेकेषु प्रमुखेषु परियोजनासु एकीकृताः सन्ति, यथा मध्यप्रदेशे रीवा-सिधिसुरङ्गः, केरलस्य कुथिरनसुरङ्गराजमार्गः च

एबीबी इत्यस्य अत्याधुनिकधूमनिष्कासनमोटराः भारतस्य महत्त्वपूर्णेषु आधारभूतसंरचनाविकासपरियोजनासु सुरङ्गसुरक्षायै विश्वसनीयतायै च नियोजिताः इति दावान् अकरोत्।

"एतेषु सुरङ्गयोः एबीबी-धूम-निष्कासन-मोटर्-जेट्-पङ्खानानां च एकीकरणस्य उद्देश्यं सुरक्षा-मानकानां वर्धनं भवति यतः ते अग्नि-घटनानां समये धूम-निष्कासनं कृत्वा प्रभावी-धूम-प्रबन्धनं प्रदास्यन्ति, स्पष्ट-दृश्यतां सुनिश्चित्य सुरक्षित-निष्कासन-मार्गान् च सुनिश्चितं कुर्वन्ति" इति संजीव अरोरा, अध्यक्षः - मोशन-व्यापारः अवदत् , ए बी बी इण्डिया।