एआइ राष्ट्राणां आर्थिकसमृद्धिं निर्धारयन् बृहत्तमः रणनीतिकभेदकः इति रूपेण उद्भवति। भारतं कृत्रिमबुद्धिविषये वैश्विकसाझेदारी (GPAI) इत्यस्य संस्थापकसदस्यः अस्ति, यतः सः २०२० तमस्य वर्षस्य जूनमासे बहुहितधारकपरिकल्पने सम्मिलितवान् ।

सुरक्षितस्य सुपर इन्टेलिजेन्सस्य निर्माणस्य उद्देश्यं कृत्वा नूतनस्य सहकारिसमूहस्य प्रारम्भेण एजीआई - परिदृश्यस्य त्वरिततायै एकः अभूतपूर्वः उपक्रमः निर्धारितः अस्ति |.

इदं केवलं आमन्त्रण-समूहः अस्ति यत् वैश्विकरूपेण सुरक्षित-एजीआई-भविष्यस्य विचारं, भङ्गं, निर्माणं, पोषणं च कर्तुं शिक्षाविदां, विकासकानां, स्टार्टअप-इत्यस्य, उद्यमानाम्, उद्यम-पूञ्जीनां (VCs) च विविधसमुदायं एकत्र आनेतुं विनिर्मितम् अस्ति

Arya.ai इत्यस्य मुख्यकार्यकारी संस्थापकः एआइ समुदायस्य प्रमुखः व्यक्तिः च विनयकुमारसंकरपु इत्यस्य मते लक्ष्यं एकं मुक्त-स्रोत-शोध-समुदायस्य निर्माणं वर्धनं च अस्ति यत् विचारान् क्राउड्सोर्सं कर्तुं शक्नोति तथा च बहुविध-महत्त्वपूर्ण-समस्यानां समाधानं कर्तुं शक्नोति, “यस्य आधारं स्थापयति सुरक्षितं सुपर बुद्धिमान् प्राप्तुं”।

एसएसआई समूहः स्वस्य ऊर्जायाः द्वितीयतृतीयांशं अनुसन्धानार्थं, एकतृतीयभागं च अनुप्रयुक्तयन्त्रशिक्षणाय समर्पयिष्यति, तस्य उपस्थितिः अमेरिका, भारत, सिङ्गापुर, यूके च देशेषु भविष्यति।

उद्यमानाम्, शिक्षाशास्त्रस्य, वीसी-समुदायस्य, विकासकसमुदायस्य च मध्ये सहकार्यं पोषयितुं अस्य उपक्रमस्य उद्देश्यं वर्तते यत् ते स्थायि-एसएसआई-पारिस्थितिकीतन्त्रस्य निर्माणे योगदानं दातुं शक्नुवन्ति

एसएसआई क्लब-उपक्रमस्य नेतृत्वं एआइ-नवाचारी, आईआईटी-बम्बई-स्नातकः च सङ्करपुः करोति । तस्य विशेषज्ञता २०१७ तमस्य वर्षस्य अगस्तमासे तत्कालीनव्यापार-उद्योगमन्त्री निर्मला-सीतारमणस्य ‘आर्थिक-परिवर्तनार्थं कृत्रिम-बुद्धि-कार्यदलस्य’ समावेशं यावत् अपि

इयं उपक्रमः Arya.ai, Nayyan Mujadiya (आयोजकः @FutureG तथा Siemens EDA इत्यत्र परामर्शदातृकर्मचारिणां प्रमुखसदस्यः), तथा च निखिल अग्रवाल (Co-organiser @FutureG तथा Ethos इत्यत्र उत्पादसुरक्षावास्तुकारः, साइबरसुरक्षापरामर्शदाता) इत्येतयोः संयुक्तप्रयासः अस्ति

२०१३ तमे वर्षे स्थापितं Arya.ai गहनशिक्षणस्य उपयोगं कृत्वा उद्यमेषु परिनियोजनं कृत्वा प्रथमेषु AI स्टार्टअपषु अन्यतमम् अस्ति ।