पुणे, महाराष्ट्रस्य उपमुख्यमन्त्री अजीतपवारः शुक्रवासरे अवदत् यत् राज्यसभा उपनिर्वाचनार्थं स्वपत्न्याः निर्वाचनं कर्तुं निर्णयः स्वपक्षस्य एनसीपी-सङ्घस्य शिखरनिकायेन कृतः, तथा च वरिष्ठसहकारिणः छगनभुजबलः अस्य कदमस्य विषये दुःखितः इति समाचारान् अङ्गीकृतवान्।

अजीतपवारस्य पत्नी सुनेत्रा गुरुवासरे महाराष्ट्रे आगामिराज्यसभा उपनिर्वाचने राकांपाप्रत्याशीरूपेण नामाङ्कनपत्राणि दाखिलवती, ततः परं बारामतीतः लोकसभानिर्वाचने हारस्य दिवसाभ्यन्तरे। राकांपानेता प्रफुल्लपटेलः स्वस्य आसनं रिक्तं कृत्वा फरवरीमासे षड्वर्षाणां पूर्णकार्यकालस्य कृते संसदस्य उच्चसदनस्य सदस्यत्वेन निर्वाचितः अभवत् ततः परं उपनिर्वाचनस्य आवश्यकता अभवत्।

सुनेत्रपवारस्य नामाङ्कनानन्तरं भुजबलः मन्त्रिमण्डलस्य मन्त्री क्षुब्धः इति मीडिया-समाचारस्य विषये पृष्टः एनसीपी-अध्यक्षः स्वपक्षस्य सहकर्मी स्वयमेव तस्मै अवदत् यत् सः दुःखितः नास्ति इति।

सः अवदत् यत् केचन जनाः, विपक्षस्य जनाः, "अस्माकं निकटमित्राः" च एतादृशानि प्रतिवेदनानि रोपयन्ति परन्तु तेषु सत्यं नास्ति।

"नामाङ्कनविषये निर्णयः संसदीयमण्डलेन (नकपा प्रमुखनिर्णयनिकायेन) कृतः तदनन्तरं कागदपत्राणि दाखिलानि (सुनेत्रपवारेण)। अमोलकाले (मुम्बईक्रिकेटसङ्घस्य अध्यक्षः) दुःखदमृत्युकारणात् उपसीएम देवेन्द्र फडणवीसः शक्नोति स्म।" नामाङ्कनदाखिले उपस्थिताः न भवेयुः इति एकदिनपूर्वं मया मुख्यमन्त्री एकनाथशिण्डे इत्यस्मै अपि उक्तं यत् ते नामाङ्कनपत्राणि दाखिलं करिष्यन्ति इति" इति अजीतपवारः अवदत्।

अद्यापि राकांपा-पक्षस्य मित्रराष्ट्राणि भाजपा-शिवसेना-नेतारः नामाङ्कन-दाखिलीकरणसमये उपस्थिताः न आसन् इति समाचाराः आसन् इति सः अवदत्।

"यदि अहं तान् न आमन्त्रयिष्यामि तर्हि ते तत्र किमर्थं स्युः?" अजीत पवार अपृच्छत्।

दक्षिणमुम्बईनगरस्य विधानभवने यदा सुनेत्रपवारः स्वपत्राणि प्रस्तौति स्म तदा पटेलः भुजबलः च सहिताः प्रमुखाः राकांपानेतारः उपस्थिताः आसन् इति सः सूचितवान्।

पूर्वं भुजबलः पुणेनगरे अवदत् यत् सः सांसदः भवितुम् इच्छति अतः सः नाशिकतः लोकसभानिर्वाचनं प्रतिस्पर्धयितुम् इच्छति तथा च राज्यसभायाः नामाङ्कनस्य विषये अपि उत्सुकः अस्ति।

भुजबलः सुनेत्रपवाराय राज्यसभाटिकटं दत्तस्य अनन्तरं सः दुःखितः इति वृत्तान्तेषु प्रश्नानां उत्तरं ददाति स्म।

लोकसभा-राज्यसभा-टिकटयोः विषये अन्यायः कृतः वा इति पृष्टः प्रमुखः ओबीसी-नेता अवदत् यत् एषः प्रश्नः “तेषां” कृते पृष्टव्यः इति।

“मम इच्छा अस्ति (सांसदः भवितुम्)। अत एव अहं नाशिकलोकसभासीटात् प्रतियोगं कर्तुं सज्जः आसम्। यथा मया कथितं यत् मम टिकटं दिल्लीनगरे अन्तिमरूपेण निर्धारितम्, अहं कार्यं आरब्धवान् किन्तु यदा निर्णयः (नामस्य घोषणां) एकमासपर्यन्तं कर्षितवान् तदा अहं पर्याप्तः अपमानः इति कारणेन स्थगितवान्” इति भुजबलः अवदत्।

७६ वर्षीयः राजनेता दलकार्येषु सर्वाणि वस्तूनि इच्छानुसारं न पतन्ति इति बोधयति स्म ।

“(तस्मै टिकटं न दातुं) कारणानि भवितुम् अर्हन्ति। कदाचित्, दैवं वा किमपि प्रकारस्य बाध्यता वा” इति सः अवदत् ।

गुरुवासरे भुजबलः उक्तवान् यत् यद्यपि सः राज्यसभाटिकटं प्राप्तुं उत्सुकः अस्ति तथापि सुनेत्रपवारस्य नामाङ्कनेन सः दुःखितः नास्ति, यत् सः दलस्य "सामूहिकनिर्णयः" इति वर्णितवान्।