२५ जून दिनाङ्के भवितुं निश्चितस्य राज्यसभा उपनिर्वाचनस्य नामाङ्कनं दातुं गुरुवासरः अन्तिमः दिवसः आसीत्।

यतः सुनेत्रपवारः एकमात्रः अभ्यर्थी आसीत् यः नामाङ्कनं दाखिलवान्, तस्मात् सा निर्विरोधेन उच्चसदनस्य सदस्यत्वेन निर्वाचिता । निर्वाचनआयोगः नामाङ्कननिवृत्तेः अन्तिमदिनाङ्के १८ जूनदिनाङ्के अस्मिन् विषये औपचारिकसूचना जारीयिष्यति।

बारामती इत्यस्याः निर्वाचनेन अधुना राज्यसभायां त्रयः सांसदाः (सपा) प्रमुखाः शरदपवारः, लोकसभायां सुप्रिया सुले च भविष्यति।

राकांपा सांसद प्रफुल्ल पटेलः उच्चसदनस्य राजीनामा दत्तस्य उपनिर्वाचनस्य आवश्यकता अभवत्। विपक्षः महाविकासाघाडी (एमवीए) संख्यायाः अल्पतायाः कारणात् स्वस्य नामाङ्कितस्य नामाङ्कनं न कृतवान् ।

तस्याः नामाङ्कनार्थं दलस्य कदमस्य दृढतया रक्षणं कुर्वन्ती सुनेत्रपवारः अवदत् यत्, "निर्णयः सर्वसम्मत्या आसीत् यस्य कृते अहं एनसीपी-अध्यक्षं अजीतपवारं, दलस्य नेतारः, अधिकारिणां च धन्यवादं ददामि।'’ इति।

इदानीं राकांपा केवलं अजीतपवारस्य परिवारे एव सीमितः अस्ति वा इति पृष्टः सुनेत्रपवारः अवदत् यत्, "मम उम्मीदवारीविषये निर्णयः दलस्य सर्वैः वरिष्ठनेतृभिः कृतः। यदा मया नामनिर्देशः दाखिलः तदा वरिष्ठमन्त्री छगनभुजबलः अन्ये च दलनेतारः उपस्थिताः आसन्।" अतः अहं स्पष्टतया वक्तुं शक्नोमि यत् दलस्य आक्रोशः नास्ति” इति।

"जनानाम् आग्रहः आसीत् मम उम्मीदवारी। अनेके कार्यकर्तारः पदाधिकारिणः च अपि एतत् आग्रहं कृतवन्तः। परन्तु मया अस्माकं दलस्य कार्यकर्तृभ्यः अनुरोधः कृतः यत् ते मम उम्मीदवारीयाः आग्रहं न कुर्वन्तु। परन्तु ते मां उम्मीदवारत्वेन इच्छन्ति स्म, अतः दलेन एषः निर्णयः कृतः ."

यदा पृष्टं यत् तस्याः पुत्रः पार्थपवारः अपि राज्यसभापीठे रुचिं लभते वा इति तदा सुनेत्रपवारः अवदत् यत्, "पार्थः एव आग्रहं कृतवान् यत् अहं राज्यसभायाः कृते दलस्य आधिकारिकः नामाङ्कितः भवेयम्" इति