अस्मिन् मासे प्रारम्भे बोइङ्ग् स्टारलाइनर-अन्तरिक्षयान-याने परिक्रमा-प्रयोगशालायां प्रेषितौ अन्तरिक्षयात्रिकौ हीलियम-रिसावस्य शङ्कायाः ​​अनन्तरं अटतः इति बहुविध-रिपोर्ट्-मध्ये नासा-बोइङ्ग्-अधिकारिणः अन्तरिक्षयात्रिकाणां पुनरागमनात् पूर्वं अधिकं ज्ञातुं “समयस्य विलासितायाः” उपयोगं कुर्वन्ति इति अवदन् पृथिव्यां प्रति ।

“अहं यथार्थतया स्पष्टं कर्तुम् इच्छामि यत् वयं गृहम् आगन्तुं किमपि त्वरितम् न स्मः” इति नासा-संस्थायाः वाणिज्यिकदलस्य कार्यक्रमप्रबन्धकः स्टीव स्टिच् शुक्रवासरे (अमेरिकासमये) विलम्बेन पत्रकारसम्मेलने उद्धृतवान्

“स्थानकं स्थगितुं, अस्माकं समयं गृहीत्वा वाहनद्वारा कार्यं कर्तुं, गृहम् आगन्तुं सज्जाः इति सुनिश्चितं कर्तुं च सुन्दरं, सुरक्षितं स्थानम् अस्ति” इति सः अपि अवदत् ।

नासा, बोइङ्ग् च कक्षायाः प्रयोगशालातः पृथिव्यां प्रत्यागन्तुं पूर्वं स्टारलाइनरस्य प्रणोदनप्रणाल्याः कार्यप्रदर्शनस्य मूल्याङ्कनं निरन्तरं कुर्वन्ति ।

अमेरिकी अन्तरिक्षसंस्थायाः कथनमस्ति यत् ते अधुना अन्तरिक्षस्थानकस्य बहिः अग्रिमस्य अन्तरिक्षयात्रायाः कृते जुलैमासस्य अन्ते लक्ष्यं कुर्वन्ति।

एतेन परिवर्तनेन स्थले स्थितानां दलानाम् अनुमतिः भवति यत् ते सेवायां शीतलीकरणे च नाभि-एकके जलस्य लीकस्य समस्यानिवारणं अवगन्तुं च शक्नुवन्ति यत् जून-मासस्य २४ दिनाङ्के अन्तरिक्ष-यात्रायाः शीघ्रं समाप्तिम् अकुर्वत्

मूलतः परिक्रमा-अन्तरिक्ष-प्रयोगशालायां अष्टदिनानि व्यतीतुं निश्चिताः आसन्, अन्तरिक्षयात्रिकाः जून-मासस्य ६ दिनाङ्के ISS-नगरं प्राप्तवन्तः ।

नासा-संस्थायाः अनुसारं सामान्यं मिशन-अन्तं कर्तुं अस्य अन्तरिक्षयानस्य सप्तघण्टानां समयः आवश्यकः भवति तथा च अस्य "सम्प्रति तस्य टङ्कयोः पर्याप्तं हीलियमं अवशिष्टम् अस्ति यत् अडॉकिंग्-पश्चात् ७० घण्टानां मुक्त-उड्डयन-क्रियाकलापस्य समर्थनं कर्तुं शक्नोति