'रामनवमी' इत्यस्य शुभ अवसरे सुजयः IANS इत्यस्मै अवदत् यत् "रामनवमी अस्मिन् वर्षे मम कृते ver विशेषः अस्ति यतोहि अहं सम्प्रति श्रीरामस्य भूमिकां निर्वहन् अस्मि तथा च एतत् मम कृते अतीव गौरवपूर्णं वस्तु अस्ति। वयं उमरगांवनगरे पूजां करिष्यामः।" , यत्र वयं शो कृते शूटिंग् कुर्मः।"

भगवान् रामस्य शिक्षां स्वजीवने आत्मसातयितुम् इच्छन् सुजयः साझां कृतवान् यत् पर्दायां तस्य चित्रणं कर्तुं सुलभं नास्ति, यतः अन्यः श्रीरामः न भवितुम् अर्हति।

"सः एकमात्रः मर्यादा पुरुषोत्तमः अस्ति। अभिनेतारूपेण एतत् challengin अस्ति यतोहि श्री रामः स्वजीवनस्य प्रत्येकं भावम् अनुभवितवान्। तस्य सामना कष्टानि सन्ति, येषां कल्पना अपि न कर्तुं शक्नुमः, आव्हानानां अभावेऽपि सः स्थिरबुद्ध्या एव तिष्ठति। यथा सः सर्वं शान्ततया सहनशक्तिना च सम्मुखीकृतवान्, चिन्तयतु एतादृशं पात्रं निर्वहणं अवश्यमेव अतीव आव्हानात्मकं किन्तु अहं तान् निर्मातृभ्यः, लेखकेभ्यः, श्रेयः दास्यामि, ये मम कार्यं अभिनेतारूपेण सुलभं कृतवन्तः" इति सः अवदत्।

सः अपि अवदत्- "अहं मन्ये यदा भवन्तः एतादृशस्य द्वि-कदस्य पात्रं अभिनयन्ति तदा स्वयमेव भवतः अन्तः किञ्चित् शान्तिः आगच्छति। भवन्तः उत्तरदायी भवन्ति, भवन्तः भिन्नदृष्ट्या विषयान् द्रष्टुं आरभन्ते।

'शास्त्री सिस्टर्स्', 'बाल शिव', 'हु रहेन् ना रहेन् हम' इत्यादीनां शोषु भागं कृतवान् सुजयः अवदत् यत् सः हत्यारहस्यं बहु रोचते।

"मम शर्लक होम्स्, अगाथा क्रिस्टी, whodunit हत्या रहस्यं च बहु रोचते। अहं एकं जासूसं, तीक्ष्णं विनोदपूर्णं च अभिनयितुं इच्छामि। एषा मम स्वप्नभूमिका अस्ति" इति सः अवदत्।

सोनी इत्यत्र एषः शो प्रसारितः भवति ।