नवीदिल्ली, दिल्लीनगरस्य संगमविहारक्षेत्रे जलयुक्ते वीथिकायां जलटैंकरः एकस्य पुरुषस्य उपरि धावितवान् ततः दिवसेभ्यः अनन्तरं एतस्य घटनायाः सीसीटीवी-दृश्यं ऑनलाइन-रूपेण प्रकाशितम् अस्ति।

गुरुवासरे दिल्लीनगरस्य संगमविहारक्षेत्रे जनानां समूहेन जलटैंकरस्य उपरि शिलाभिः आक्रमणं कृतम् इति कथ्यते, येन एकः पुरुषः मृतः अपरः च घातितः इति घटनाशृङ्खला अभवत् इति पुलिसैः उक्तम्।

एकः आक्रमणकारी टङ्करेण धावितः सन् मृतः, एकः प्रेक्षकः आक्रमणकर्तृणां एकेन छूरेण हतः इति कथ्यते, सः सम्प्रति चिकित्सालये निक्षिप्तः इति ते अवदन्।

सामाजिकमाध्यमेषु यत् घटितं तस्य घटनायाः सीसीटीवी-दृश्यं प्रकाशितम्।

एकस्य पुलिस-अधिकारिणः मते संगम-विहारस्य संकीर्णजलयुक्ते मार्गे एकः ऑटोरिक्शा भग्नः अभवत्, तस्याः सवाराः तस्याः समाधानं कर्तुं व्यस्ताः आसन्। जलयुक्ते स्थाने जलस्य टङ्करः आगतः, यत्र ऑटोरिक्शासमीपस्थं जनानां समूहं वर्षाजलेन सिञ्चति स्म इति अधिकारी अवदत्।

जलटैंकरस्य चालकं प्रति क्रुद्धाः २ निमेषात्मके सीसीटीवी-दृश्ये त्रयः चत्वारः जनाः टङ्करस्य उपरि शिलाभिः आक्रमणं कुर्वन्तः इति कथिताः दृश्यन्ते। प्रारम्भे आक्रमणकारिणः चालकं वाहनात् बहिः आकर्षयितुं प्रयतन्ते इति भिडियो दृश्यते।

समूहस्य आक्रमणेन जलस्य चालकः किञ्चित्कालं प्रतीक्षते स्म किन्तु यदा आक्रमणं न स्थगितम् तदा सः एकस्य आक्रमणकर्तृणां उपरि धावन् वेगेन दूरं गच्छन् दृश्यते

ततः प्रेक्षकः आसीत् आटोचालकः बबलू अहमदः टैंकरस्य उपरि आक्रमणस्य आवश्यकतायाः विषये प्रश्नं कृत्वा छूरेण मारितः इति कथ्यते इति पुलिसैः उक्तम्।

टैंकरचालकः सपनसिंहः (३५) स्थानात् पलायितः, शहदाब उर्फ ​​सद्दामः तु अस्मिन् घटनायां कटितः इति अधिकारी अवदत्।

सद्दामः त्वरितरूपेण बत्रा-चिकित्सालये प्रेषितः यत्र सः मृतः इति घोषितः । टैंकरचालकः स्थानात् किञ्चित् दूरं वाहनं त्यक्त्वा पलायितवान् इति पुलिसैः उक्तम्।

बबलू अहमदं त्वरितरूपेण मजीदिया-अस्पताले प्रेषितः, तत्र सः सफदरजङ्ग-अस्पताले प्रेषितः। सः चिकित्सायाम् अस्ति।

अन्यः पुलिसपुलिसपदाधिकारी अवदत् यत् प्रकरणस्य सन्दर्भे पृथक् पृथक् त्रीणि प्राथमिकीपत्राणि पञ्जीकृतानि, एतावता टैंकरचालकसहिताः द्वौ व्यक्तिः गृहीतौ। अग्रे अन्वेषणं प्रचलति इति पुलिसैः उक्तम्।