न्यायाधीशः बी.आर.गवै इत्यस्य नेतृत्वे एकः पीठः संविधानस्य अनुच्छेदस्य १३१ अन्तर्गतं वादीराज्येन दाखिलस्य मूलमुकदमस्य निर्वाहयोग्यतायाः विषये प्रश्नं कुर्वन् केन्द्रसर्वकारेण उत्थापितान् विवादान् अङ्गीकृतवान्।

“वयं स्पष्टीकरोमः यत् पूर्वोक्तनिष्कर्षाः प्रतिवादीना (संघसर्वकारेण) उत्थापितानां प्रारम्भिकानां आक्षेपाणां निर्णयार्थं सन्ति। परन्तु यदा सूटस्य निर्णयः स्वस्य योग्यतानुसारं भवति तदा तस्यैव कोऽपि प्रभावः न भविष्यति” इति सर्वोच्चन्यायालयेन उक्तं यत् सूट् इत्यस्मिन् मुद्देषु स्वरूपनिर्धारणार्थं अगस्तमासस्य १३ दिनाङ्के विषयस्य अधिकं सूचीकरणस्य आदेशः दत्तः।

मे मासे पूर्वं शीर्षन्यायालयेन केन्द्रस्य प्रतिनिधित्वेन सॉलिसिटर जनरल् तुषारमेहता, वादीराज्यस्य कृते उपस्थितः वरिष्ठः अधिवक्ता कपिलसिब्बलः च प्रस्ताविताः मौखिकतर्काः श्रुत्वा निर्वाहक्षमतायाः विषये स्वनिर्णयः आरक्षितः आसीत्

पश्चिमबङ्गसर्वकारेण स्वस्य याचिकायां दिल्लीविशेषपुलिसस्थापनकानूनस्य १९४६ तमस्य वर्षस्य प्रावधानानाम् उल्लेखः कृतः अस्ति तथा च उक्तं यत् केन्द्रीयसंस्था विधानस्य अन्तर्गतं अनिवार्यरूपेण राज्यसर्वकारात् इशारां न प्राप्य अन्वेषणं कृत्वा प्राथमिकी दाखिला कुर्वती अस्ति .

अपरपक्षे केन्द्रेन सर्वोच्चन्यायालये उक्तं यत् राज्यसर्वकारः कस्यापि विषये सीबीआई-जाँचस्य सहमतिः निवृत्त्यर्थं सर्वव्यापी, व्यापकनिर्देशान् निर्गन्तुं अधिकारं दातुं न शक्नोति।

संघस्य कार्मिकप्रशिक्षणविभागेन (DoPT) दाखिलेन शपथपत्रे उक्तं यत् राज्यसर्वकारः केवलं प्रकरण-प्रकरण-आधारेण सहमति-प्रदान/अस्वीकार-शक्तिं प्रयोक्तुं शक्नोति तथा च तथैव, उत्तम-पर्याप्त-जर्मन-कारणानां कृते अभिलेखितव्यम् ।

पश्चिमबङ्गदेशे निर्वाचनोत्तरहिंसायाः प्रकरणेषु सीबीआइ-संस्थायाः बहुविधाः प्राथमिकीः कृताः सन्ति ।

शीर्षन्यायालयेन २०२१ तमस्य वर्षस्य सितम्बरमासे अस्मिन् मुकदमे सूचना जारीकृता आसीत् ।

कलकत्ता उच्चन्यायालयस्य आदेशस्य अनुसरणं कृत्वा सीबीआइ-द्वारा निर्वाचनोत्तरहिंसाप्रकरणेषु दाखिलेषु प्राथमिकीषु राज्यसर्वकारेण अन्वेषणं स्थगितव्यम् इति आग्रहः कृतः।

राज्यसर्वकारस्य याचनायां उक्तं यत् तृणमूलकाङ्ग्रेससर्वकारेण सीबीआइ-सङ्घस्य कृते दत्ता सामान्यसहमतिः निवृत्ता, अतः दाखिलाः प्राथमिकाः प्रवर्तयितुं न शक्यन्ते इति।