नवीदिल्ली, सीबीआई इत्यनेन इन्दौर-नगरस्य एकस्य पुरुषस्य विरुद्धं कथितं यौनशोषणं कृत्वा इन्स्टाग्राम-माध्यमेन आस्ट्रेलिया-देशस्य नाबालिगस्य धमकी इति आरोपः कृतः इति सोमवासरे अधिकारिणः अवदन्।

एजन्सी इत्यस्मै इन्टरपोल् इत्यस्मात् सूचना प्राप्ता आसीत् यत् मध्यप्रदेशस्य इन्दौरनगरस्य निवासी अङ्कुरशुक्ला इत्यनेन सोशल मीडिया प्लेटफॉर्म इन्स्टाग्राम इत्यस्य माध्यमेन आस्ट्रेलियादेशस्य एकया बालिकायाः ​​सह मित्रता कृता इति कथितम् इति ते अवदन्।

नाबालिकायाः ​​सह वार्तालापे शुक्ला कथितं यत् "तस्याः संस्कारं कृतवान्" int प्रेषयित्वा, तस्याः आक्षेपार्हचित्रं, भिडियो च इति सीबीआय-संस्थायाः वक्तव्ये उक्तम्।

"इदं अपि आरोपितम् आसीत् यत् एकस्याः अवधितः यदा उक्ता नाबालिग बालिका वा चित्राणि, भिडियो च साझां कर्तुं अनिच्छुका, तदा अभियुक्तः तस्याः धमकीम् आरब्धवान् tha सः तस्याः चित्राणि विडियो च तस्याः मित्रेभ्यः परिवारजनेभ्यः च विमोचयिष्यति, फलतः, ​​सा निरन्तरं कृतवती बाध्यतां कृत्वा विडियो, चित्राणि च साझां कुर्वन्तु" इति सीबी प्रवक्ता अवदत्।

पश्चात् बालिका शुक्लं इन्स्टाग्रामे अवरुद्धवती परन्तु सः तां व्हाट्सएप् इत्यस्य उपयोगेन भयभीतान् कुर्वन् आसीत् इति ते अवदन्।

"सीबीआई इत्यनेन अभियुक्तस्य भू-स्थानस्य निर्धारणाय स्वस्य विशेषज्ञतायाः उपयोगेन तस्य सटीकं स्थलं शून्यं कर्तुं च प्रमाणानि संग्रहीतुं च निवेशाः विकसिताः। अभियुक्तस्य परिसरे अन्वेषणं कृतम् यत् सङ्गणकहार्डडिस्क, मोबाईल इत्यादीनां अपराधप्रदसामग्रीणां पुनर्प्राप्तिः अभवत् phone etc," th प्रवक्ता अवदत्।