दूरसंचार-उद्योगस्य पक्षतः अनुशंसेषु सीओएआइ इत्यनेन उक्तं यत् वर्तमान-परिदृश्ये दूरसंचार-सेवा-प्रदातृभ्यः (TSP) यत् विशालं पूंजी निवेशयितुं भवति, विशेषतः 5G-इत्यस्य परिनियोजनाय, सार्वभौमिकसेवा-दायित्व-कोषस्य (USOF)-लेवी भवितुमर्हति निरस्तः ।

वैकल्पिकरूपेण, प्रायः ८०,००० कोटिरूप्यकाणां विद्यमानस्य यूएसओ-कोर्पसस्य समाप्तिपर्यन्तं समायोजितसकलराजस्वस्य (एजीआर) ५ प्रतिशतस्य यूएसओ-योगदानस्य निलम्बनस्य विषये सर्वकारः विचारं कर्तुं शक्नोति इति उद्योगसंस्थायाः टिप्पणी अस्ति।

“अस्मिन् संक्रमणे दूरसंचार-उद्योगः किफायती-संपर्कं समावेशीं च प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति । एवं टीएसपी-सङ्घस्य लेवी-भारस्य न्यूनीकरणं निवेश-अवकाशानां सुविधा च न केवलं आर्थिक-आवश्यकता अपितु देशस्य भविष्यस्य कृते सामरिक-निवेशः अस्ति” इति सीओएआइ-संस्थायाः महानिदेशकः लेफ्टिनेंट जनरल् डॉ. एस.पी.कोछारः अवदत्

सीओएआई इत्यनेन अपि अनुशंसितं यत् अनुज्ञापत्रशुल्कं ३ प्रतिशतात् १ प्रतिशतं यावत् न्यूनीकर्तुं शक्यते, येन केवलं दूरसञ्चारविभागेन/सर्वकारेण प्रशासनिकव्ययस्य कवरं भवति, येन टीएसपी-संस्थाः अतिरिक्तवित्तीयभारात् मुक्ताः भवन्ति

“सकलराजस्वस्य (GR) परिभाषायाः विषये अपि उद्योगः चिन्तितः अस्ति । जीआर-परिभाषा सटीका भवतु, येषु कार्येषु अनुज्ञापत्रस्य आवश्यकता नास्ति, तेभ्यः राजस्वं जीआर-अङ्गः न भवेत् इति नियमः” इति सीओएआइ अवदत्

सीओएआई इत्यनेन आयकर-अधिनियमस्य धारा ७२ इत्यस्य अन्तर्गतं दूरसंचार-सञ्चालकानां कृते विशेष-व्यवस्थां प्रवर्तयितुं सर्वकारेण अपि आग्रहः कृतः यत्र व्यावसायिक-हानिः अग्रे नेतुं शक्यते, विद्यमान-अष्ट-वर्षेभ्यः १६ मूल्याङ्कन-वर्षेभ्यः च प्रस्थापयितुं शक्यते |.

सुप्रीमदूरसञ्चारउद्योगनिकायेन वित्तमन्त्रालयेन अपि अनुरोधः कृतः यत् सः हाले सर्वोच्चन्यायालयस्य निर्णयात् उत्पद्यमानस्य अतिरिक्तस्य एजीआर-दायित्वस्य सेवाकरं मुक्तं करोतु।

विशेषतः, एप्रिल २०१६ तः जून २०१७ पर्यन्तं सेवाकर-देयतायां छूटं प्राप्तुं, नवम्बर २०१८ मासे जारीकृतेषु विविधसेवासु च राहतस्य अनुरोधः कृतः अस्ति

उद्योगसंस्थायाः अनुशंसितं यत् भारते दूरसंचारसामग्रीनिर्माणार्थं पारिस्थितिकीतन्त्रस्य निर्माणस्य आधारेण सीमाशुल्कं शून्यं यावत् न्यूनीकृत्य ततः क्रमेण वर्धयितव्यम् इति।

सीओएआइ इत्यनेन अपि अनुरोधः कृतः यत् क्षेत्रे बहु आवश्यकं राहतं दातुं अनुज्ञापत्रशुल्कं, स्पेक्ट्रम-उपयोगशुल्कं, स्पेक्ट्रम-अधिग्रहणशुल्कं च जीएसटी-मुक्तिं करोतु इति सर्वकारेण।