चेन्नै, तमिलनाडुनगरस्य मुख्यमन्त्री एम के स्टालिनः मंगलवासरे हतस्य बहुजनसमाजपक्षस्य राज्यप्रमुखस्य के आर्मस्ट्रांग् इत्यस्य पत्नी पोर्कोडी इत्यनेन सह मिलित्वा अपराधस्य अपराधिनः न्यायालयस्य समक्षं गमिष्यन्ति इति आश्वासनं दत्तवान्।

स्टालिनः पोर्कोडी इत्यस्मै आर्मस्ट्रांग् इत्यस्य अन्येभ्यः परिवारजनेभ्यः च स्वस्य शोकसंवेदनां, सहानुभूतिञ्च प्रकटितवान्, घोरहत्यायां सम्बद्धानां सर्वेषां कृते कानूनानुसारं दण्डः भविष्यति इति आश्वासनं च दत्तवान्

विपक्षनेता पूर्वमुख्यमन्त्री च एडप्पाडी के पलानीस्वामी, पीएमके नेता अन्बुमणि रामदोस् च अपि परिवारस्य दर्शनं कृत्वा शोकसंवेदनां प्रकटितवन्तौ।

सोमवासरे प्रातःकाले तिरुवल्लूरमण्डलस्य पोथुर् इत्यत्र बसपानेतुः अन्त्येष्ट्यर्थं राज्यसर्वकारेण पूर्णसुरक्षा प्रदत्ता।

अत्र जुलैमासस्य ५ दिनाङ्के एकेन गिरोहेण आर्मस्ट्रांग् इत्यस्य मृत्युः कृतः, अस्य प्रकरणस्य सन्दर्भे न्यूनातिन्यूनं ११ शङ्किताः गृहीताः सन्ति।