“एषा चयनप्रक्रिया पूर्णतया न्यायेन पारदर्शितायाः च सह कृता यत्र कोऽपि भेदभावः नासीत्, अनुशंसानाम् आवश्यकता वा नासीत् । राज्ये व्यापारस्य सुगमतां, निर्धनानाम् जीवनस्य गुणवत्तां च वर्धयितुं अनुशंसानाम् अवलम्बनं विना, यत्नपूर्वकं कार्यं कर्तुं भवतः कर्तव्यम् अस्ति” इति मुख्यमन्त्री अवदत्।

सः अपि अवदत् यत् – “भवतः ऊर्जा प्रतिभा च निर्धनानाम् जीवनस्य उन्नयनार्थं केन्द्रीभूता भवेत् । निवेशस्य अवसरान् आकर्षयितुं भवतः सकारात्मकः सहकार्यः महत्त्वपूर्णः अस्ति, सामान्यजनाः युवानः च जाति-निवास-आय-प्रमाणपत्राणि प्राप्तुं समये एव समर्थनं प्राप्नुयुः” इति ।

मुख्यमन्त्री उत्तराधिकारः, स्थानान्तरणं, भूमिमापनं च सम्बद्धानां कार्यवाहीनां समये समाप्तेः महत्त्वं बोधितवान्।

“लेखपालस्य नाम भयं न जनयति इति सुनिश्चित्य भवन्तः जनानां मध्ये सकारात्मकं प्रतिष्ठां धारयन्तु” इति मुख्यमन्त्री अवदत्।

नवचयनितलेखपालाः ईमानदारीपूर्वकं स्वकर्तव्यं निर्वहन्तु इति आग्रहं कुर्वन् मुख्यमन्त्री लोकसेवायां तेषां निर्णायकभूमिकायाः ​​उपरि बलं दत्त्वा भूमिपट्टेदानं, उत्तराधिकारप्रक्रियाः, सम्पत्तिस्तरणं, कृषिभूमिं गैरकृषिप्रयोगे परिवर्तनं, निवेशस्य अवसरानां सुविधां, इत्यादीनां कार्याणां प्रकाशनं कृतवान् तथा समीचीनभूमिमापनम्।

“ग्रामीणनगरेषु च लघुभूमिविवादानाम् कारणेन प्रायः हिंसकाः घटनाः उत्पद्यन्ते । समये मापनं, सीमांकनं च एतादृशविवादं निवारयितुं शक्नोति । यदि शक्तिशालिनः भूमिमाफियाः अवैधरूपेण सर्वकारस्य अथवा निर्धनजनस्य भूमिं ग्रहीतुं प्रयतन्ते तर्हि अस्माभिः भूमिमाफियाविरोधी उपायैः हस्तक्षेपः करणीयः, निर्णायकं कार्यं च कर्तव्यम्” इति मुख्यमन्त्री अवदत्।

सः अवदत् यत् सर्वाणि कार्याणि नैतिकरूपेण संचालितुं सुनिश्चितं कुर्वन्तु तथा च प्रौद्योगिक्याः प्रभावीरूपेण लाभं लभन्तु।

“समग्रराजस्वव्यवस्थायाः अङ्कीकरणं क्रियते, लैपटॉप्-टैब्लेट्-वितरणं च प्रशिक्षणसत्रेण सह सङ्गतं भवेत्” इति मुख्यमन्त्री अवदत् ।

सः अवदत् यत् एतस्याः प्रक्रियायाः अनन्तरं सर्वकारेण अतिरिक्त ४७०० नियुक्तीनां आग्रहाः प्रदत्ताः, येषां अन्तिमरूपं शीघ्रमेव कर्तुं वयं लक्ष्यं कुर्मः।

मुख्यमन्त्री अवदत् यत्, “समाप्तेः अनन्तरं राज्यं ३८३७ लेखपालानां नियुक्तेः लक्ष्यं प्राप्स्यति।

२०१७ तः पूर्वं स्थितिं प्रकाशयन् सः टिप्पणीं कृतवान् यत् – “लेखपालस्य आर्धं पदं नियुक्तेः अभावात् रिक्तम् आसीत्, येषु अनेकाः लूपहोल्-आघाताः आसन् । प्रक्रियायाः आरम्भात् पूर्वमपि तत्कालीनः सर्वकारः भ्रष्टाचारं कुर्वन् आसीत्, सम्पूर्णानि मण्डलानि स्वपरिवारस्य सदस्येषु वितरति स्म । एषः एव उत्तरप्रदेशः यस्य यौवनं बहिः कुत्रापि गच्छन्ति चेत् पार्श्वे एव आसन्। केषुचित् जिल्हेषु एतादृशी दुर्बलप्रतिमा आसीत् यत् जनाः होटेलेषु धर्मशालासु अपि स्थानं न ददति स्म, किं पुनः कार्याणि” इति ।