सत्रस्य कालखण्डे सः मुख्यमन्त्रीकार्यालये अधिकारिभ्यः महत्त्वपूर्णनिर्देशान् निर्गतवान् यस्य उद्देश्यं प्रत्येकं समस्यां वा शिकायतां वा शीघ्रमेव सम्बन्धितविभागाय प्रेषितं भवति इति सुनिश्चित्य सार्वजनिकविषयाणां समाधानं शीघ्रं कर्तुं शक्यते, यत्र कृतानां कार्याणां निरीक्षणं भवति।

मुख्यमन्त्री धामी इत्यनेन बोधितं यत् पुलिस-स्थानके, तहसील-स्तरस्य, अथवा जिलास्तरस्य समाधानयोग्याः विषयाः राज्यसर्वकारे अनावश्यकरूपेण न व्याप्ताः भवेयुः। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते एतादृशीनां शिकायतां शीघ्रं निराकरणाय सम्बन्धिताधिकारिभ्यः उत्तरदायित्वं नियुक्तं कुर्वन्तु।

कार्यक्रमस्य कालखण्डे स्वास्थ्यसेवाः, मार्गसंरचना, पेयजलस्य उपलब्धता, आर्थिकसहायता, विद्युत्प्रदायः, भूसम्बद्धाः विषयाः च इत्यादयः विविधाः चिन्ताः उक्ताः

धामी इत्यनेन सर्वेषां उद्धृतानां विषयाणां निवारणाय तत्कालं कार्यवाही कर्तुं अधिकारिभ्यः निर्देशः दत्तः। ततः परं सः जिलादण्डाधिकारिणः नियमितरूपेण तहसीलदिनानि, खण्डविकाससमित्याः (बीडीसी) सभाः च आयोजयितुं निर्देशं दत्तवान्, येन एतेषु सभासु वरिष्ठाधिकारिणां उपस्थितिः सुनिश्चिता भवति।

सक्रियचरणेन मुख्यमन्त्री धामी इत्यनेन आज्ञापितं यत् जिलादण्डाधिकारिणः प्रतिदिनं एकघण्टां यावत् जनशिकायतां प्रत्यक्षतया सम्बोधयितुं समर्पयन्तु। कार्यक्रम में आईजी गढ़वाल के.एस. नागन्याल, अपर सचिव संजय टोलिया, अपर जिला दण्डाधिकारी देहरादून जय भरत सिंह सहित अन्य अधिकारी।

धामी इत्यस्य निर्देशाः जनसरोकारानाम् शीघ्रं समाधानं कर्तुं प्रशासनिकदक्षतां उत्तरदायित्वं च वर्धयितुं तस्य प्रतिबद्धतां रेखांकयन्ति। अस्याः उपक्रमस्य उत्तराखण्डस्य प्रगतेः समृद्धेः च महत्त्वपूर्णं योगदानं भविष्यति इति अपेक्षा अस्ति ।