यथा तेलुगुदेशमपक्षस्य (टीडीपी) नेतृत्वे राष्ट्रियलोकतांत्रिकगठबन्धनस्य नूतनसर्वकारेण निर्माणक्रियाकलापस्य पुनः आरम्भस्य आधारः आरब्धः, तथैव घरेलुविदेशीयनिवेशकाः धनं पम्पं कर्तुं रुचिं प्रदर्शयन्ति।

तेषु केचन स्वस्य रुचिं प्रकटयितुं आन्ध्रप्रदेशस्य राजधानीक्षेत्रविकासप्राधिकरणस्य (APCRDA) सम्पर्कं कृतवन्तः एव।

पञ्चवर्षस्य अन्तरालस्य अनन्तरं अमरावती जीवन्तं कृतवती यतः अस्मिन् मासे टीडीपी-जनसेना-भाजपा-गठबन्धनेन भूस्खलनबहुमतेन सत्तां प्राप्तवती।अमरावतीं एकमात्रं राज्यराजधानीरूपेण विकसितुं स्वस्य प्रतिबद्धतां पुनः उक्त्वा नायडुः गतसप्ताहे अस्य क्षेत्रस्य भ्रमणं कृत्वा पूर्वकार्यकाले आरब्धस्य स्वप्नपरियोजनायाः विविधघटकानाम् स्थितिं समीक्षितवान्।

एपीसीआरडीए तथा राज्यसर्वकारस्य अधिकारिणः केन्द्रीयसहायतां प्राप्तुं संशोधितव्ययप्रस्तावस्य निर्माणे व्यस्ताः सन्ति।

केन्द्रे भाजपा-नेतृत्वेन एनडीए-सर्वकारे प्रमुखः भागीदारः नायडु-पक्षः १६-सांसदैः सह टीडीपी-पक्षः अस्ति, सः द्वयोः त्रयोः वर्षयोः यावत् परियोजनां सम्पन्नं कर्तुं उदारसहायतां प्राप्तुं शक्नोति।समानान्तरेण मुख्यमन्त्री अमरावतीयां निजीनिवेशकान् आमन्त्रयितुं आरब्धवान् अस्ति।

बेङ्गलूरुनगरे संक्षिप्तविरामस्य समये बुधवासरे स्वस्य गृहमण्डलात् चित्तूरतः प्रत्यागच्छन् नायडुः द्वे द्वे कम्पनीयाः केषाञ्चन शीर्षकार्यकारीणां साक्षात्कारं कृतवान्।

सः सेन्चुरी रियल एस्टेट् होल्डिङ्ग्स् इत्यस्मै अमरावतीयां निवेशं कर्तुं आमन्त्रितवान् । कम्पनीयाः कार्यकारीनिदेशकः अश्विन् पैः नायडु इत्यस्मै अवदत् यत् ते शीघ्रमेव अस्मिन् विषये निर्णयं करिष्यन्ति इति।दिनद्वयात् पूर्वं तमिलनाडु, आन्ध्रप्रदेश, केरल, पुडुचेरी, अण्डमान, निकोबारद्वीपानां, लक्षद्वीपस्य च आस्ट्रेलियादेशस्य महावाणिज्यदूतः सिलाय जकी अमरावतीं गत्वा एपीसीआरडीए आयुक्तं कटमनेनी भास्करं च आहूतवान्।

अमरावतीराजधानीनगरे आस्ट्रेलियादेशस्य उद्यमिनः निवेशस्य अवसरानां विषये चर्चां कृतवन्तः।

चन्द्रबाबू नायडुः तानि कार्याणि सम्पन्नं कर्तुं उत्सुकः अस्ति ये पूर्वं गृहीताः परन्तु वाईएसआर काङ्ग्रेसपक्षस्य सर्वकारेण त्रीणि राज्यराजधानीनि विकसितुं निर्णयं कृत्वा २०१९ तमे वर्षे स्थगितम् आसीत्।मुख्यमन्त्री विविधपरियोजनानां कृते कार्याणि पुरस्कृतानां कम्पनीनां प्रतिनिधिभिः सह वार्तालापं कृतवान्।

एतेषु परियोजनासु अखिलभारतीयसेवाधिकारिणां, मन्त्रिणां, विधायकानां, एमएलसी-कर्मचारिणां च क्वार्टर्-स्थानानि सन्ति ।

कार्यस्य शीघ्रं पुनः आरम्भार्थं डेक्स् स्वच्छं कर्तुं सर्वकारीयाधिकारिणः कम्पनीभिः सह वार्तालापं कुर्वन्ति।राज्यविधायकानाम् एआइएस-अधिकारिणां च बहुमहलाः अपार्टमेण्ट् (जी+१२ तलाः), शीर्ष-नौकरशाहानां कृते बंगलाः, सचिवालयः तथा सामान्यप्रशासन-गोपुराः, उच्चन्यायालयस्य भवनं, न्यायिक-सङ्कुलं तथा अतिरिक्त-न्यायालय-भवनानि, ई६ ट्रंक-रोड्, एनजीओ-क्वार्टर्स्, प्रकारस्य कृते अभिप्रेताः अपार्टमेण्ट् -1, प्रकार-द्वितीय-द्वितीय-अधिकारिणः तथा समूह-घ-कर्मचारिणः तथा न्यायाधीशानां मन्त्रिणां च बंगलाः एव कार्याणि सन्ति येषां निविदां प्रदत्तानि आसन्। केचन भवनानि समाप्तिप्रायः सन्ति ।

एपीसीआरडीए-अधिकारिणः अपेक्षां कुर्वन्ति यत् एतेषां कार्याणां समाप्त्या सम्पूर्णा परियोजनायाः आरम्भः भविष्यति तथा च अमरावतीं पुनः एकवारं सम्भाव्यनिवेशगन्तव्यस्थानरूपेण प्रदर्शयितुं साहाय्यं करिष्यति।

क्षेत्रभ्रमणानन्तरं नायडुः अमारावतीराजधानीनगरपरियोजनायाः स्थितिविषये श्वेतपत्रं शीघ्रमेव प्रकाशयिष्यते इति घोषितवान्। सः राज्यराजधानीविकासाय प्रवासीजनसहितानाम् जनानां सुझावम् आमन्त्रितवान् ।२०१५ तमे वर्षे एव प्रधानमन्त्री नरेन्द्रमोदी नायडु-मस्तिष्क-अमरावती-इत्यस्य आधारं स्थापितवान् ।

नायडुः अमरावतीयाः गुरुयोजनां सिङ्गापुरेण निर्मितवान् आसीत् ।

नव विषयनगरैः २७ नगरैः च सह २१७ वर्गकि.मी.क्षेत्रे विश्वस्तरीयनगरत्वेन योजना कृता आसीत् ।न केवलं प्रशासनिकराजधानीरूपेण अपितु आर्थिकं रोजगारसृजनं च केन्द्रं पर्यटनकेन्द्रं च इति रूपेण परिकल्पितं, राजधानीनगरं राजधानीक्षेत्रे च त्रिचरणेषु विकसितुं योजना आसीत्

ततः अमरावती आस्ट्रेलिया, जापान, जर्मनी, सिङ्गापुर, ब्रिटेन इत्यादीनां देशानाम् निवेशकानां ध्यानं आकर्षितवती ।

राज्यराजधानीनिर्माणार्थं नायडु-नगरस्य भव्ययोजनायां अनुमानतः १.५ लक्षकोटिरूप्यकाणां आवश्यकता वर्तते । मार्गः, राज्यसचिवालयसङ्कुलः इत्यादिषु परियोजनासु ३८,००० कोटिरूप्यकाणां कार्याणि २०१८ तमे वर्षे आरब्धानि ।परन्तु २०१९ तमे वर्षे कार्यं स्थगितम् अभवत् यतः वाई.

जगनमोहन रेड्डी इत्यनेन विशाखापत्तनम् इति प्रशासनिकराजधानी, कुर्नूल्, अमरावती च न्यायिकराजधानी इति मूटितम् आसीत् ।

परन्तु राज्यराजधानीविकासाय ३३,००० एकर् भूमिं दत्तवन्तः अमरावतीप्रदेशस्य २९ ग्रामेषु कृषकाणां प्रबलविरोधात् त्रिराजधानीयोजना अप्रारम्भः एव अभवत्अमरावतीयां निर्माणक्रियाकलापस्य आकस्मिकविरामेन निवेशकानां मध्ये अनिश्चितता उत्पन्ना ।

अमरावती-विकासाय निधिं दातुं प्रथमतया विश्वबैङ्कः एशिया-मूलसंरचनानिवेशबैङ्कः (AIIB) च परियोजनायाः बहिः आकर्षितवन्तौ । तेषां परियोजनायाः कृते क्रमशः ३० कोटि डॉलरं २० कोटि डॉलरं च प्रतिबद्धम् आसीत् ।

सर्वाधिकं आघातः तदा अभवत् यदा सिङ्गापुर-कम्पनीनां संघेन अमरावती-राजधानी-नगरस्य स्टार्टअप-परियोजना बन्दीकृता, यस्याः सम्झौता टीडीपी-शासनकाले हस्ताक्षरिता आसीत्नायडुः पुनः एकवारं वैश्विकनिवेशकान् अमरावतीं प्रति कथं आकर्षयिष्यति इति द्रष्टव्यम् अस्ति।

१६ जून दिनाङ्के नगरपालिकाप्रशासनस्य नगरविकासस्य च मन्त्रीरूपेण पदं स्वीकृत्य पी. नारायणः अवदत् यत् सार्धद्विवर्षेषु राज्यस्य राजधानीकार्यं सम्पन्नं भविष्यति।

तस्य मते अमरावतीयाः त्रिचरणस्य विकासाय एकलक्षकोटिरूप्यकाणां व्ययः भविष्यति।प्रथमचरणं पूर्वस्य टीडीपी-सर्वकारेण ४८,००० कोटिरूप्यकाणां कृते गृहीतम् आसीत् ।