नवीदिल्ली, अमेरिकी प्रौद्योगिकीसंस्था सिस्को इत्यनेन आँकडागोपनीयतायाः स्थानीयकरणस्य च कृते स्वस्य वैश्विकमञ्चस्य मेराकी इत्यस्य अन्तर्गतं देशविशिष्टं क्लाउड् सेवा मेराकी इण्डिया रीजनं प्रारब्धम्।

सिस्को इत्यनेन विज्ञप्तौ उक्तं यत्, "मेराकी इण्डिया क्षेत्रं भारतसर्वकारस्य इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकी-मन्त्रालयेन सह एम्पेनेल्-कृते क्लाउड्-सेवा-प्रदातृषु आतिथ्यं कृतम् अस्ति

मेराकी इण्डिया क्षेत्रः सम्पूर्णे राष्ट्रे व्यवसायान् क्लाउड्-प्रथमरूपान्तरणं आलिंगयितुं सशक्तं करिष्यति तथा च ग्राहकानाम् स्थानीयदत्तांशसञ्चयस्य गोपनीयतायाश्च आवश्यकतानां पूर्तये सहायतां करिष्यति इति अत्र उक्तम्।

मेराकी व्यापकं संजाल (तार, वायरलेस, SD-WAN), सुरक्षितसंजाल, तथा IoT (संवेदक) क्षमतां प्रदाति यत् ग्राहकं केन्द्रीकृतदृश्यतां नियन्त्रणं च, वायरलेस् तथा तारयुक्तसंजालस्य एकीकृतप्रबन्धनं, तथा च परिचालनव्ययस्य न्यूनीकरणेन सशक्तं करोति वैश्विकरूपेण अस्य ८१०,००० तः अधिकाः ग्राहकाः सन्ति ।

"यथा यथा व्यवसायाः मेघप्रथमवातावरणं आलिंगयन्ति तथा ते एकं व्यापकं संजालमञ्चं अन्विषन्ति यत् परिचालनदक्षतां चालयितुं परस्परसम्बद्धे विश्वे सफलतां प्राप्तुं चपलतां, लचीलतां, सुरक्षितं च प्रवेशं प्रदाति। मेराकी भारतक्षेत्रस्य प्रक्षेपणेन सह वयं लक्ष्यं कुर्मः तत् एव कर्तुं" इति सिस्को इण्डिया-सार्क-संस्थायाः अध्यक्षा डेजी चिट्टीलापिल्ली अवदत् ।

सिस्को इत्यनेन २०२४ तमे वर्षे स्वस्य आँकडागोपनीयताबेन्चमार्क-अध्ययनस्य प्रकाशनं कृतम्, यस्मिन् ज्ञातं यत् भारते ९७ प्रतिशतं संस्थाः मन्यन्ते यत् स्वदेशस्य अथवा क्षेत्रस्य अन्तः संगृहीतस्य आँकडा स्वभावतः सुरक्षितः भवति, तथा च ९४ प्रतिशतं वैश्विकप्रदातृणां विश्वासं कुर्वन्ति यत् ते स्थानीयप्रदातृणां अपेक्षया स्वस्य आँकडानां रक्षणं अधिकं प्रभावीरूपेण कुर्वन्ति

"मेराकी इण्डिया क्षेत्रः अस्माकं ग्राहकानाम् उन्नतसुरक्षाविशेषताभिः यथा प्रवेशपरीक्षणं दैनिकं भेद्यतास्कैनं च पूरयितुं साहाय्यं करोति, येन देशे सर्वत्र डिजिटलरूपान्तरणस्य प्रति अभियानं निरन्तरं भवति," इति लॉरेन्स हुआङ्गः, एसवीपी/जीएम--सिस्को नेटवर्किंग्- -मेराकी तथा वायरलेस।