इन्दौर, स्वस्य सिविलसूटस्य निराकरणं कृत्वा दुःखितः ६५ वर्षीयः वादी अत्र न्यायालये o मंगलवासरे एकस्य जिलान्यायाधीशस्य उपरि जूतानां मालाम् अक्षिप्तवान् इति कथितम् इति पुलिसेन उक्तम्।

मोहम्मद सलीमः न्यायालये प्रकरणं दाखिलवान् आसीत् यत् इन्दौरस्य आजादनगरक्षेत्रे सर्वकारीयभूमिषु अतिक्रमणं कृत्वा मस्जिदस्य निर्माणं मधुमक्खी अभवत् इति।

सहायकपुलिसआयुक्त विनोदकुमारदीक्षितः पत्रकारैः अवदत् यत् th जिलान्यायालयस्य न्यायाधीशः उभयपक्षतः तर्कं श्रुत्वा मस्जिदः अतिक्रमितभूमिषु न निर्मितः इति अवलोक्य सलीमस्य सिविलसूटं खारिजं कृतवान्।

"सलीमः न्यायालयस्य एतत् निर्णयं श्रुत्वा एव सः स्ववस्त्रेषु निगूढं माला o जूतां बहिः निष्कास्य न्यायाधीशं प्रति क्षिप्तवान्" इति ह अवदत्।



यदा एषा घटना अभवत् तदा सलीमस्य पुत्रः मोहम्मद रायस् अपि न्यायालये उपस्थितः आसीत्।

पितृपुत्रयोः विरुद्धं प्रासंगिकलेगाप्रावधानानाम् अन्तर्गतं प्राथमिकी दाखिला भविष्यति इति दीक्षितः अवदत्।

इदानीं रायस् आरोपितवान् यत् वकिलाः तं तस्य पितरं च थ घटनायाः अनन्तरं ताडितवन्तः।

वकिलाः मम पितुः वस्त्राणि विदार्य तं विच्छिन्नवन्तः इति सः दावान् अकरोत्, addin यत् पुलिसकर्मचारिणः तं तस्य पितरं च वकिलानां कृते उद्धारयित्वा एमजी रोड् पुलिस स्टेशनं आनयत्।

"मम पिता 12 वर्षाणि यावत् प्रकरणं युद्धं कुर्वन् आसीत्। सः मुकदमे उक्तवान् आसीत् यत् मस्जिदस्य निर्माणं आजादनगरक्षेत्रे नगरपालिकायाः ​​निकायस्य th सर्वकारीयभूमिस्य जलनिकासीरेखायाः अतिक्रमणेन कृता अस्ति तथा च एतत् constructio इस्लामस्य विरुद्धम् अस्ति," Raees उक्तवान्‌।

इन्दौर एडवोकेट एसोसिएशनस्य सचिवः कपिल बिर्थरे इत्यनेन वकिलानां विरुद्धं रायस् इत्यस्य आरोपाः अङ्गीकृताः।

"न्यायालये न्यायाधीशं प्रति जूतानां मालाक्षेपणस्य घटना अतीव दुर्भाग्यपूर्णा अस्ति। थ घटनायां अभियुक्तानां विरुद्धं कठोरकार्यवाही कर्तव्या" इति सः अवदत्।

एतादृशानां घटनानां पुनरावृत्तिं निवारयितुं जिलान्यायालयस्य परिसरे कठोरसुरक्षाव्यवस्थाः करणीयाः इति अपि बिर्थरे आग्रहं कृतवान् ।