नवीदिल्ली, औषधनिर्मातारः सिप्ला, ग्लेन्मार्क च विनिर्माणसमस्यानां कारणेन th अमेरिकनबाजारात् उत्पादान् पुनः आह्वयन्ति इति अमेरिकी हेल्ट् नियामकस्य सूचना अस्ति।

अमेरिकी खाद्य-औषध-प्रशासनेन (USFDA) जारीकृतस्य नवीनतम-प्रवर्तन-रिपोर्ट्-अनुसारं, सिप्ला-संस्थायाः न्यूजर्सी-आधारित-सहायक-कम्पनी इप्रैट्रोपियम-ब्रोमाइड्-अल्बुटेरोल्-सल्फेट्-इन्हेलेशन-समाधानस्य ५९,२४४ पैक् पुनः आह्वयति

कम्पनीयाः इन्दौर-सेड्-संयंत्रे उत्पादितस्य औषधस्य उपयोगः फुफ्फुस-रोगाणां लक्षणानाम् नियन्त्रणार्थं भवति, यथा दमा, दीर्घकालीन-ब्रोंकाइटिसः, वातस्फीतिः च

सिप्ला यूएसए "शॉर्ट फिल्" इत्यस्य कारणेन प्रभावितं लॉट् पुनः आह्वयति। तत्र wer शिकायतां न्यूनपूरण आयतनं respule मध्ये तथा च द्रवस्य कतिपयानि बिन्दवः अवलोकितानि i अक्षुण्णपुटे, USFDA अवदत्।

सिप्ला इत्यनेन अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के अमेरिकीविपण्ये द्वितीयवर्गस्य पुनः आह्वानस्य आरम्भः कृतः ।

यूएसएफडीए इत्यनेन अपि उक्तं यत् ग्लेन्मार्क फार्मा उच्चरक्तचापस्य कृते सूचितस्य डिल्टियाज् हाइड्रोक्लोराइड् विस्तारित-विमोचन-कैप्सूलस्य ३,२६४ बोतलानि पुनः आह्वयति।

कम्पनीयाः अमेरिका-आधारितः शाखा -- Glenmark Pharmaceuticals Inc, USA -- i "विफलविघटनविनिर्देशानां" कारणेन औषधं स्मरणं करोति।

कम्पनी २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के राष्ट्रव्यापी (अमेरिका) पुनः आह्वानस्य आरम्भं कृतवती ।

USFDA इत्यस्य अनुसारं, द्वितीयवर्गस्य स्मरणं तस्मिन् परिस्थितौ आरब्धं भवति यस्मिन् उल्लङ्घनात्मकस्य उत्पादस्य उपयोगः अथवा तस्य संपर्कः अस्थायीरूपेण वा चिकित्सारूपेण प्रतिकूलरूपेण प्रतिकूलस्वास्थ्यपरिणामान् जनयितुं शक्नोति अथवा यत्र गम्भीरप्रतिकूलचिकित्सापरिणामानां सम्भावना दूरस्थं भवति।

भारतं जेनेरिक औषधानां बृहत्तमः आपूर्तिकर्ता अस्ति, ६० चिकित्सावर्गेषु ६०,००० भिन्नाः जेनेरिक-ब्राण्ड्-निर्माणं कृत्वा वैश्विक-आपूर्तिषु प्रायः २० प्रतिशतं भागः अस्ति

देशे निर्मिताः उत्पादाः विश्वस्य २०० तः अधिकेषु देशेषु निर्यातिताः भवन्ति, यत्र जापान, ऑस्ट्रेलिया, पश्चिम-यूरोप, अमेरिका च मुख्यगन्तव्यस्थानानि सन्ति

अमेरिकादेशात् बहिः संयंत्राणि विद्यमानाः यूएसएफडीए-अनुरूपाः कम्पनयः भारते सर्वाधिकं सन्ति ।