सेण्ट् लुईस् (अमेरिका), विश्वचैम्पियनशिपस्य चैलेन्जर डी गुकेशः स्वदेशवासिना आर प्राग्नानन्धाविरुद्धं दन्तस्य त्वचां कृत्वा जीवितः अभवत्, सिन्कफील्ड् कपस्य तृतीयपरिक्रमे – ग्राण्ड् चेस् टूर् इत्यस्य अन्तिमपदे – हारितः अन्त्यक्रीडां आकर्षितवान्

यस्मिन् दिने अन्ततः विषयाः सजीवाः अभवन्, तस्मिन् दिने फ्रान्सदेशस्य भ्रमणनेता अलिरेजा फिरोज्जा स्वस्य फ्रांसीसीसहयोगिनः मैक्सिमे वाचियर-लाग्रेव् इत्यस्य विरुद्धं भाग्यशाली अभवत्, सः चालनानां पुनरावृत्त्या स्पष्टतया दुर्गतिस्थाने आकर्षितवान्

उज्बेकिस्तानस्य नोदिर्बेक् अब्दुसत्तोरोवः अपि किञ्चित्कालं यावत् धक्कायति स्म । परन्तु, एकेन त्रुटिना तस्य महती व्ययः अभवत् यतः फबियानो कारुआना मेजं परिवर्त्य प्रतियोगितायाः प्रथमं विजयं प्राप्तुं समर्थः अभवत् ।

अन्यः विजेता रूसस्य इयान् नेपोम्नियाच्ची आसीत्, यस्य डच्-देशस्य अनीश-गिरी-विरुद्धं तुल्यकालिकं सुलभं विजयं प्राप्तवान्, यः पूर्वस्य अपरम्परागत-उद्घाटनस्य अनन्तरं मार्गदर्शनं कर्तुं न शक्तवान्

चीनदेशस्य वर्तमानविश्वविजेता डिङ्ग लिरेन् अपि वेस्ली सोविरुद्धं स्वस्य कृते पर्याप्तसंभावनाः सृजति स्म, केवलं तान् किञ्चित्कालमात्रेण उड्डीयत।

१०-क्रीडकानां डबल-राउण्ड्-रोबिन्-प्रतियोगितायां षट्-परिक्रमाः अपि आगमिष्यन्ति, अधुना फिरोज्जा-नेपोम्नियाच्ची-योः सम्भाव्यत्रयेषु द्वयोः बिन्दुयोः अग्रतां साझां कुर्वन्ति

अस्य आयोजनस्य कुलपुरस्कारसमूहः ३,५०,००० अमेरिकीडॉलर् अस्ति, तदतिरिक्तं ग्राण्ड् चेस् टूर् बोनस् पुरस्कारकोषः १,७५,००० अमेरिकीडॉलर्,

षट् यावत् खिलाडयः -- प्राग्नानन्धा, गुकेश, वाचिएर्-लाग्रेव, करुआना, वेस्ले, लिरेन् च १.५-१.५ अंकैः तृतीयस्थानं साझां कुर्वन्ति -- अब्दुसत्तोरोव्, गिरी च इत्येतयोः अर्धाङ्कं पुरतः

गुकेशस्य विलक्षणः आरम्भः आसीत् यतः प्राग्नानन्धा द्वारा कातालानभाषायाः उद्घाटनात् कृष्णखण्डाः बहिः भवन्ति, पूर्वः च स्वघटिकायां प्रायः चतुर्निमेषेषु १८ चालनानि ब्लिट्ज् कर्तुं समर्थः अभवत्, प्राग्नानन्धा घण्टायाः एकघण्टायाः पृष्ठतः आसीत्

रजः निवसति ततः परं क्रीडकाः किञ्चित् जटिलं रूक् एण्ड् प्यादान् अन्त्यक्रीडां प्राप्तवन्तः यत् सम्यक् क्रीडनेन सह सममूल्यं भवितुम् अर्हति स्म

परन्तु गुकेशः प्रकाशीयदोषं कृत्वा नष्टस्थाने गतः तथा न भवितुम् अर्हति स्म, तस्य आश्चर्यं यत् यदा प्राग्नानन्धा विजयस्य सम्यक् मार्गं न प्राप्नोत् तदा सः निश्चिन्तः अभवत्

प्राग्नानन्धा २०२२ तः गुकेशं शास्त्रीयक्रीडायां न पराजितवान्, अत्र अपि तस्य दुर्लभविजयस्य मृगया निरन्तरं प्रचलति स्म ।

चतुर्थे राउण्ड्-क्रीडायां गुकेशः फिरौजजा-विरुद्धं भविष्यति, प्राग्नानन्धा-क्लबस्य गिरी-सङ्घस्य सामना करिष्यति ।

राउंड 3 परिणामः : फबियानो कारुआना (अमेरिका, 1.5) नोदिर्बेक अब्दुसत्तोरोव (UZB, 1) पराजितः; अलिरेजा फिरौजजा (एफआरए, २) मैक्सिम वाचियर-लाग्रेव (एफआरए, १.५) इत्यनेन सह बराबरीम् अकरोत्; डिङ्ग लिरेन् (सीएचएन, १.५) वेस्ली सो (अमेरिका, १.५) इत्यनेन सह बराबरीम् अकरोत् इयान् नेपोम्नियाच्ची (आरयूएस, २) अनीश गिरी (एनईडी, १) पराजितवान्; आर प्राग्नानन्धा (IND, 1.5) डी गुकेश (IND, 1.5) सह बराबरी। orr AYG BS

बी.एस