“सऊदी प्रो लीग् ३ मैचदिनानि सम्पन्नवान्, अल नस्स्र् केवलं एकं विजयं द्वौ सममूल्यौ च प्राप्तवान् । एतस्य प्रदर्शनस्य अनन्तरं अल हिलालविरुद्धं अन्तिमपक्षे तेषां हाले हानिः च अनन्तरम् अल नस्स्र् प्रबन्धनेन मुख्यप्रशिक्षकस्य लुईस् कास्त्रो इत्यनेन सह विच्छेदस्य निर्णयः कृतः” इति क्लबेन प्रकाशितं वक्तव्यं पठितम्।

“अल् नस्स्र् घोषयितुं शक्नोति यत् मुख्यप्रशिक्षकः लुईस् कास्त्रो क्लबं त्यक्तवान् अस्ति। अल नस्स्र् इत्यत्र सर्वे लुईस् तस्य कर्मचारिणः च विगत १४ मासेषु समर्पितानां कार्याणां कृते धन्यवादं दातुम् इच्छन्ति, तेषां भविष्यस्य शुभकामनाम् अयच्छन्ति” इति सामाजिकमाध्यमेषु वक्तव्यं अजोडत्।

क्रिस्टियानो रोनाल्डो २०२३ तमे वर्षे अल नस्स्र् इत्यत्र सम्मिलितः, रियाद्-नगरस्य दलस्य कृते ७४ क्रीडासु ६७ गोलानि कृतवान् । समाचारानुसारं रोनाल्डो इत्यस्य पक्षे उपस्थितिः दलस्य उपरि प्रसवस्य दबावं वर्धयति तथा च सऊदीपक्षेण स्वस्य मुख्यप्रशिक्षकं निष्कासितम् यतः सः क्रमे स्थितेन रोनाल्डो इत्यनेन सह मापनीयं परिणामं न दत्तवान्।

पुर्तगाली-तारकः ‘Obrigado por tudo, Mister’ इति शीर्षकस्य पार्श्वे एकं फोटों कृत्वा स्वस्य प्रमुखस्य धन्यवादं दातुं सामाजिकमाध्यमेषु गतवान् । सर्वस्य कृते धन्यवादः।’

समाचारानुसारं अल नस्सरः एसी मिलान-क्लबस्य पूर्वमुख्यप्रशिक्षकस्य स्टीफनो पिओली इत्यस्य नियुक्तेः मार्गे अस्ति । ५८ वर्षीयः अयं खिलाडी अद्यावधि इटलीदेशे एव सम्पूर्णं प्रबन्धकीयजीवनं व्यतीतवान्, यत्र सः रोसोनेरी-क्लबस्य प्रबन्धनं कृतवान्, २०२१-२२ सत्रे मिलान-क्लबस्य बहुप्रतीक्षितं स्कुडेटो-उपाधिं च प्राप्तवान्

२०२३-२४ सत्रस्य अन्ते मिलानदेशं त्यक्त्वा मुक्त एजेण्टः पिओली अस्य पदस्य प्रमुखः उम्मीदवारः अस्ति, तस्य पक्षस्य प्रशिक्षणार्थं नियुक्तः उत्तराधिकारी भविष्यति इति अपेक्षा अस्ति