आवश्यकतायां तेषां अग्रपङ्क्तिः उन्नतिं कृत्वा अपि जमशेदपुर-एफसी-क्लबस्य गोलकीपरः अल्बिनो गोमेस् एव आरम्भादेव कार्यवाहीयां तान् प्रतिस्पर्धां कृतवान् एफसी गोवा-क्रीडकाः अर्माण्डो साडिकुः, कार्ल् मेक्हग् च द्वयोः अपि अर्धयोः दीर्घदूरपर्यन्तं प्रयत्नैः गोमेस् इत्यस्य परीक्षणं कृतवन्तौ । परन्तु स्वस्य उच्छ्रितं फ्रेमं स्वलाभाय उपयुज्य रक्षकः तान् ठोसप्रदर्शनेन बन्धने स्थापयति स्म ।

सादिकुः प्रथमार्धस्य अतिरिक्तसमये यद्यपि कन्दुकं जालस्य पृष्ठभागे स्लॉट् कर्तुं समर्थः अभवत् । मध्यक्षेत्रस्य खिलाडी रोलिन् बोर्गेस् कन्दुकं अग्रे वाहयित्वा अर्धसमयस्य सीटीवादनस्य पूर्वं सेकेण्ड् यावत् यावत् स्ट्राइकरस्य कृते सीधां पासं स्थापितवान् मोहुनबागानसुपरजायन्ट् इत्यस्मात् ग्रीष्मर्तौ गौर-क्लबस्य सदस्यः सदिकुः अवसरं गृहीत्वा गोमेस्-इत्यस्य अतीते कन्दुकं गरजन् प्रचण्डं कार्यक्षमतां दर्शयित्वा एफसी-गोवा-क्लबस्य अग्रतां दत्तवान्

परन्तु जमशेदपुर-एफसी-क्लबः अन्तिम-३० निमेषेषु प्रवेशं प्राप्य तीव्रताम् वर्धयति स्म । सिवेरिओ १८ गजस्य पेटीमध्ये ओनेई ओनैण्डिया इत्यस्य कृते फाउल् आकर्षितवान् ततः तदनन्तरं स्पॉट्-किक् परिवर्तनं कृत्वा किमपि स्वेदं न भङ्गयित्वा ७४ तमे मिनिट् मध्ये स्कोरस्य बराबरीम् अकरोत् अस्मिन् विदेशीय-क्रीडायां जेएफसी-क्रीडायाः सममूल्यतायां निश्चयं कर्तुं शक्नोति स्म, परन्तु मुख्यप्रशिक्षकः खालिद् जमील् एफसी-गोवा-पृष्ठरेखायाः द्वाराणि ठोकन् एव स्थापयितुं स्वस्य आक्रामकधनं मुक्तवान्

अन्ततः तस्य फलं तदा अभवत् यदा जमशेदपुर-एफसी-क्रीडकः मोबशीररहमानः वामपार्श्वे आन्-रशिंग्-मरे-इत्यस्मै सम्यक् भारित-लोब्ड्-पास्-प्रदानं कृतवान् मरे निपुणतया प्रथमस्पर्शेन कन्दुकं प्राप्तवान्, सः च पेटीतः बहिः आकर्षितुं यावत् अन्तः कटितवान् । ततः सः पासिंग् क्रमे प्रवृत्तस्य स्थाने वामस्तम्भस्य उपरि शक्तिपूर्वकं आक्रमणं कर्तुं स्वस्य प्रवृत्तिं समर्थितवान् । ९३ तमे मिनिट् मध्ये कन्दुकः स्तम्भात् जालस्य पृष्ठभागे विक्षिप्तः भूत्वा जमशेदपुर-एफसी-क्लबस्य कृते त्रयः अंकाः सुरक्षिताः अभवन् ।

अग्रे एफसी गोवा-क्लबः २१ सितम्बर्-दिनाङ्के मोहम्मद-एससी-विरुद्धं क्रीडति, यदा तु जमशेदपुर-एफसी-क्लबः तस्मिन् एव दिने मुम्बई-सिटी-एफसी-विरुद्धं स्क्वेर्-अपं करिष्यति ।