चलच्चित्रनिर्मातुः नवीनतमः जुनैदखानः जयदीप अहलावत, शालिनी पाण्डे, शरवरी च (विशेषरूपेण) सह प्रथमभूमिकायां दृश्यते, चलच्चित्रं जूनमासस्य २१ दिनाङ्के प्रदर्शितम्

“एकः चलच्चित्रनिर्माता इति नाम्ना मया मम अन्तिमयोः चलच्चित्रयोः ‘महाराज’, ‘हिचकी’ च इत्यनेन आत्मानं प्रेरयन्तः मानवकथाः कथयितुं प्रयत्नः कृतः । अविश्वसनीयं भवति यत् मानवस्य धैर्यस्य विषये एतयोः चलच्चित्रयोः भारतात् आगच्छन्तं विशालं वैश्विकं हिट् अभवत्!” मल्होत्रा ​​उवाच।

सः अपि अवदत् यत् – “अहं सर्वदा तादृशानां दृढनायकानां प्रेक्षणे अस्मि ये समाजे अविस्मरणीयं चिह्नं त्यजन्ति, अस्माकं समुदायस्य उन्नयनार्थं बहु त्यागं च कुर्वन्ति” इति

‘महाराज’, जुनैदस्य करसण्डसस्य चरित्रस्य विषये च कथयन् सः अवदत् यत् – “करसण्डसः (जुनैदः अभिनीतः) नैना माथुरः (रानी अभिनीतः) च तत् साम्यं वर्तते, एतयोः पात्रयोः अहम् अत्यन्तं सम्मानं करोमि ये जनाः सर्वेषां विषमतानां विरुद्धं युद्धं कुर्वन्ति ते एव समाजे अस्माकं आवश्यकता वर्तते” इति ।

‘महाराज’ प्रति एतावत् प्रेम्णः प्रदर्शनं कृत्वा वैश्विकदर्शकानां कृते सिद्धार्थः अतीव आभारी अस्ति।

“एकं चलच्चित्रं यस्य माध्यमेन वयं भारतस्य महान् समाजसुधारकः कर्सण्डस मुलजी इत्यस्य सम्मानं कर्तुं प्रयत्नम् अकरोम । तस्य कथा कथयितुं आवश्यकम् आसीत्, इदं दृश्यते यत् जगत् तस्मै नमस्कारं करोति” इति सः अवदत्।

सिद्धार्थः अपि अवदत् यत् वाईआरएफ इत्यनेन सह तस्य चलच्चित्रद्वयं ‘हिचकी’, ‘महाराज’ च वैश्विकरूपेण हिट् अभवत् इति अविश्वसनीयम्।

“यस्मिन् काले विश्वस्य परियोजनानि हृदयं जित्वा गच्छन्ति, तस्मिन् काले अहं गर्वितः अस्मि यत् भारतम् अपि वैश्विकसामग्रीमानचित्रे प्रकाशते यत्र महाराज इत्यादीनां चलच्चित्रेषु महती हिट् भवति” इति सः अजोडत्