नवीदिल्ली, सर्वोच्चन्यायालयेन बुधवासरे पश्चिमबङ्गसर्वकारेण दाखिलं मुकदमा निर्वाहयोग्यं इति ज्ञापितं यस्मिन् आरोपः आसीत् यत् राज्येन २०१८ तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के सामान्यसहमतिः निवृत्ता अपि च सीबीआइ-संस्थायाः विभिन्नप्रकरणानाम् अन्वेषणं निरन्तरं भवति।

न्यायाधीशबी आर गवई, सन्दीप मेहता च इत्येतयोः पीठिका उक्तवती यत् राज्यस्य मुकदमा स्वस्य योग्यतानुसारं कानूनानुसारं प्रचलति।

मुद्देषु स्वरूपनिर्धारणाय अगस्तमासस्य १३ दिनाङ्के श्रवणार्थं विषयः निश्चयः कृतः ।

राज्येन दाखिलस्य मुकदमस्य निर्वाहयोग्यतायाः विषये सर्वोच्चन्यायालयेन मे ८ दिनाङ्के स्वनिर्णयः आरक्षितः आसीत् ।

पश्चिमबङ्गस्य कृते उपस्थितः वरिष्ठः अधिवक्ता कपिलसिब्बलः तर्कितवान् आसीत् यत् एकदा राज्येन २०१८ तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के सहमतिः निवृत्ता तदा केन्द्रं जाँच-संस्थायाः अन्वेषणार्थं राज्ये प्रवेशं कर्तुं न शक्नोति इति

केन्द्रस्य कृते उपस्थितः सॉलिसिटर जनरल् तुषार मेहता इत्यनेन उक्तं यत् केन्द्रीय-अनुसन्धान-ब्यूरो (सीबीआई)-जाँच-विषये केन्द्रसर्वकारः तस्य विभागाः वा किमपि पर्यवेक्षी-नियन्त्रणं न कुर्वन्ति।

पश्चिमबङ्गसर्वकारेण दाखिलस्य मुकदमस्य निर्वाहयोग्यतायाः विषये केन्द्रेण प्रारम्भिकान् आक्षेपान् उत्थापितं यत् भारतसङ्घस्य विरुद्धं कार्यवाहीकारणं नास्ति इति

पश्चिमबङ्गसर्वकारेण संविधानस्य अनुच्छेदस्य १३१ अन्तर्गतं केन्द्रस्य विरुद्धं सर्वोच्चन्यायालये मूलमुकदमं दाखिलम् अस्ति, यत्र आरोपः अस्ति यत् राज्येन प्रकरणानाम् अन्वेषणार्थं संघीयसंस्थायाः सामान्यसहमतिः निवृत्ता अपि सीबीआइ एफआईआर-पत्राणि दाखिलानि, अन्वेषणं च प्रवर्तयति तस्य प्रादेशिकक्षेत्रस्य अन्तः ।

अनुच्छेदः १३१ केन्द्रस्य एकस्य वा अधिकस्य राज्यस्य च विवादे सर्वोच्चन्यायालयस्य मूलक्षेत्रस्य विषये वर्तते ।