नवीदिल्ली, विराट् कोहली अन्तर्राष्ट्रीयक्रिकेटक्रीडां तस्मिन् युगे आरब्धवान् यत्र सामाजिकमाध्यमेषु प्रशंसकसङ्घैः खिलाडयः परितः निर्मितं कथनं नासीत्।

सः जानाति स्म यत् भारतीयदले स्वसमयं विस्तारयितुं तत्क्षणमेव प्रदर्शनं कर्तव्यम् आसीत् तथा च tha is how he wants the youngsters to approach their careers.

एशियाई पेंट्स् इत्यस्य एकस्मिन् कार्यक्रमे वदन् कोहली इत्यनेन उक्तं यत् सः तस्य दीर्घकालीनसहयोगिनः रोही शर्मा च प्रायः भारतीयदले स्वस्य प्रारम्भिकदिनानां विषये चर्चां कुर्वन्ति तथा च वर्तमानसमये तेषां तुलनां कुर्वन्ति यदा प्रशंसकाः प्रायः भारतीयक्रीडकान् सामाजिकमाध्यमेषु परस्परं विरुद्धं स्थापयन्ति।

"प्रत्येकं युगं भिन्नं भवति। वयं (रोहितः अहं च) प्रायः एतस्य विषये वदामः। कदाचित् whe भवन्तः बहु अवसरान् प्राप्नुवन्ति, भवन्तः तस्य अवसरस्य परिमाणं न परिचिनुवन्ति। यदा वयं प्रविष्टवन्तः तदा वयं ज्ञातवन्तः यत् वयं चत्वारि क्रीडाः प्राप्नुमः, max five भवतः प्रदर्शनं कोऽपि प्रतीक्षां न करिष्यति, भवतः प्रदर्शनं तेषु क्रीडासु भवति अथवा यो दलात् बहिः अस्ति" इति भारतस्य विजेता बल्लेबाजः अवदत्।

"सामाजिकमाध्यमेषु प्रशंसकसङ्घः नासीत्, खिलाडयः परितः निर्मितं कथनं नासीत्, सामाजिकमाध्यमाः नासीत्, भवान् केवलं स्वकौशलस्य उपरि आश्रितः आसीत्। यदा वयं पदार्पणं कृतवन्तः तदा आरभ्य था परिप्रेक्ष्यं न परिवर्तितम्। तदेव w चर्चां कुर्मः तथा युवानां कृते (राष्ट्रीयटोपीयाः महत्त्वं) बोधयितुं प्रयतन्ते," कोहली इत्ययं योजयति।

८० अन्तर्राष्ट्रीयशतानि यावत् सङ्ग्रहं कृतवान् भारतस्य पूर्वकप्तानः सम्प्रति २०२४ तमे वर्षे इण्डियन प्रीमियरलीग्-क्रीडायां प्रमुखः रन-गेटर् अस्ति ।