बालाघाट (मध्यप्रदेश) [भारत], मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः शनिवासरे बालाघाटमण्डले नक्सलीनां विरुद्धं बहादुरीपूर्वकं युद्धं कृत्वा पूर्वसैनिकद्वयं सहितं २८ सैनिकानाम् 'आउट आफ् टर्न प्रमोशन' इति प्रदत्तवान्।

सीएम यादवः मण्डलस्य सर्वेभ्यः सैनिकेभ्यः अभिनन्दनं कृत्वा उक्तवान् यत् तेषां नक्सलीनां नियन्त्रणं महतीं प्रमाणं कृत्वा अत्यन्तं समस्याग्रस्तं बालाघाटमण्डलं पुनः सामान्यं जातम्।

"बालाघाटे विभिन्नेषु नक्सली-कार्यक्रमेषु अस्माकं सैनिकाः बहादुरीपूर्वकं स्वस्य भूमिकां निर्वहन्ति स्म, अद्य च अहं प्रसन्नः अस्मि यत् २६ सैनिकाः पूर्वसैनिकद्वयं च पदोन्नतिं प्राप्तवन्तः। बालाघाटे सर्वप्रकारस्य सशस्त्रसेनाः, जिल्लापुलिसबलेन निर्णीता भूमिका, द... एसएएफ-सैनिकाः, हॉक फोर्सः, भारतसर्वकारस्य सीआरपीएफ-सङ्घस्य त्रयाणां बटालियनानां १८ कम्पनयः च अत्र सन्ति इति अहं सर्वेभ्यः अभिनन्दनं कर्तुम् इच्छामि" इति सी.एम.यादवः ए.एन.आइ.

सः अपि अवदत्, "अस्माकं सशस्त्रसैनिकाः देशस्य शत्रुभिः सह युद्धं कर्तुं समर्थाः सन्ति। वयं नक्सलीनां समर्पणस्य नीतिं कृतवन्तः। वयं तस्मिन् दिशि कार्यं कुर्मः। एतदेव कारणं यत् अस्माभिः नक्सलीनां नियन्त्रणं बहुप्रमाणेन कृतम् अस्ति तथा च अस्माकं समस्याप्रधानं मण्डलं पुनः सामान्यं जातम् अस्ति।"

सीएम यादव ने जिले में आयोजित कार्यक्रम से पूर्व पुष्प माला अर्पित करके शहीद वीर सैनिकों को श्रद्धांजलि भी अर्पित की।

"अद्य बालाघाटे वीरसैनिकानाम् 'आउट आफ् टर्न प्रमोशन' इति दत्त्वा सम्मानितः। अस्मिन् अवसरे शहीदानां वीरसैनिकानाम् पुष्पमालानि अर्पयित्वा श्रद्धांजलिः अर्पितवती" इति सी.एम.

बालाघाटे नक्सलवादं दमनं कृतवन्तः सैनिकाः सम्मानयितुं मम कृते गौरवस्य विषयः अस्ति इति सः अग्रे लिखितवान् ।