भोपाल (मध्यप्रदेश) [भारत], मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः शुक्रवासरे मन्त्रालये अधिकारिभिः सह बैठकं कृतवान्, यत्र कृषकाणां कृते लाभार्थी-उन्मुख-योजनासु केन्द्रितः अभवत् तथा च अधिकारिभ्यः निर्देशः दत्तः यत् कृषकाणां हिताय कुत्रापि सम्झौतां न भवति, तेषां विश्वासः च मण्डीव्यवस्थायां अक्षुण्णः एव तिष्ठति

"कृषि उपज मण्डी इत्यस्य व्यवस्थां क्रमेण स्थापयितुं वरिष्ठाधिकारिणः मण्डी इत्यस्य तौलतराजू, वित्तीयव्यवहारः, अन्यव्यवस्थाः च आश्चर्यजनकनिरीक्षणं कुर्वन्तु। एतत् सुनिश्चितं कर्तव्यं यत् कृषकाणां हितं कुत्रापि न क्षतिं न भवति तथा च कृषकाणां मण्डीव्यवस्थायां विश्वासः अक्षुण्णः एव वर्तते यादव उवाच।

कृषकाणां हितं सुनिश्चित्य गोदामनिर्माणस्य उपयोगस्य च प्रावधानेषु आवश्यकं संशोधनं करणीयम् इति सः निर्देशं दत्तवान्।

सीएम यादवः राज्यस्य विविधजलवायुस्थितिः, मृदाप्रकारः, सस्यानि च प्रकाशयन् कृषिविकासे राज्यस्य अग्रणीस्थानस्य श्रेयः कृषकाणां अथकप्रयत्नानाम् अददात्।

सः अवदत् यत् दालस्य, तैलबीजानां च क्षेत्रे, उत्पादनस्य च कृते राज्यं देशे प्रथमस्थाने अस्ति । कृषकाणां आयं वर्धयितुं कृषिं लाभप्रदं उद्यमं कर्तुं च निरन्तरप्रयत्नाः क्रियन्ते।

प्रधानमन्त्रि फसलबीमायोजनायाः अधिकतमं सीमान्तं लघुकृषकाः च लाभान्विताः भवेयुः इति सुनिश्चित्य आवश्यकसुधारात्मकपरिहारस्य महत्त्वे अपि सः बलं दत्तवान्। तदतिरिक्तं पौष्टिकबाजानां उत्पादनं वर्धयितुं, तस्य उत्पादनं कुर्वतां कृषकाणां प्रोत्साहनार्थं च रानी दुर्गावतीश्री अन्ना प्रचारयोजनायाः अन्तर्गतं यथाशक्ति प्रयत्नः करणीयः इति बोधयति स्म।

"धानस्य गोधूमस्य च स्थाने अन्यलाभप्रदसस्यानि स्थापयितुं सस्यविविधीकरणं प्रोत्साहयितव्यम्। येषां सस्यानां प्रचारः सर्वकारीयक्रयणे न निर्भरः भवति, येषां मूल्यं विपण्यनिर्यातमागधाना सह सम्बद्धं भवति" इति मुख्यमन्त्री अवदत्।

रासायनिक उर्वरकस्य स्थाने जैविकं उर्वरकं प्रोत्साहयितुं आवश्यकतां दर्शयन् सीएम यादवः राज्यस्य सर्वेषु क्षेत्रेषु प्राकृतिककृषेः विस्तारेण सम्बद्धां कार्ययोजनां प्रस्तूय कर्तुं निर्देशं दत्तवान्।