भोपालः, मध्यप्रदेशपुलिसस्य आतङ्कविरोधीदले गुरुवासरे एकं पुरुषं गृहीतवान् यः कथितरूपेण सुरक्षाबलानाम् उपरि "एकल-वृक"-आक्रमणस्य योजनां कुर्वन् आसीत्, रेक्से अपि कृतवान् इति अधिकारिणः अवदन्।

३४ वर्षीयः मैकेनिकः फैजान् शेखः भारतीयमुजाहिदीन् (IM) इस्लामिक स्टेट् (IS) इत्येतयोः विचारधाराभिः प्रभावितः आसीत् । साम्प्रदायिकसंवेदनशीलखण्डवानगरे कञ्जरमोहल्ला-सालुजाकालोनी इत्यत्र छापेमारी कृत्वा सः गृहीतः इति ते अवदन्।

सांसदपुलिसस्य महानिरीक्षकः (IG-ATS) पत्रकारैः उक्तवान् यत् प्रारम्भिकजागृत्या ज्ञातं यत् शेखः सुरक्षाकर्मचारिणां उपरि "एकल-वृक"-आक्रमणं कृत्वा नामकरणं कर्तुम् इच्छति स्म, तदर्थं च समुचितं recce कृतवान्।

पुलिससूत्राणां अनुसारं प्रतिबन्धितसमूहस्य स्टूडेंट्स् इस्लामिक मूवमेण्ट् आफ् इण्डिया (सिमी) इत्यस्य सदस्यैः सह नियमितरूपेण सम्पर्कं कृत्वा आरोपी एटीएस रडारे दीर्घकालं यावत् आसीत्।

तस्मात् चत्वारः मोबाईलफोनाः, एकः पिस्तौलः, लाइव-कार्टुजः, लश्कर-ए-तैबा, जैश-ए-मोहम्मद, आईएम, आईएस इत्यादीनां विविधानां आतङ्कवादीनां संगठनानां साहित्यं, भिडियो च बरामदः अभवत् अवैधक्रियाकलाप (निवारण) अधिनियमस्य (यूएपीए) विभिन्नखण्डानां अन्तर्गतं तस्य विरुद्धं मुकदमा कृतः इति आईजी आशीषः अवदत्।

खण्डवानगरे शेखेन सह सम्बद्धाः अन्ये केचन अपि एटीएस-संस्थायाः प्रश्नोत्तरं क्रियन्ते इति पुलिसैः उक्तम्।

मुख्यमन्त्री मोहनयादवः शेखस्य गृहीतत्वे पुलिसाय अभिनन्दनं कृत्वा आरोपीणां जालस्य विषये विवरणं साझां कर्तुं राज्यसर्वकारेण केन्द्रीयसंस्थाभिः सह सम्पर्कः कृतः इति उक्तवान्।

"मध्यप्रदेशे एतादृशं किमपि कार्यं वयं न सहेम... वयं एकं भयङ्करं आतङ्कवादीं गृहीतुं समर्थाः अस्मः, तस्य गुप्तयोजनानि अपि ज्ञातवन्तः। मम विश्वासः अस्ति यत् पुलिसकार्याणि तेषां जालस्य मेरुदण्डं भङ्गयिष्यति" इति यादवः अवदत् छिन्द्वारे संवाददाता।

तस्य विरुद्धं वयं समये एव कार्यवाही कृतवन्तः, एवं च प्रमुखा आतङ्कयोजनां विफलं कृतवन्तः इति सः अवदत्।

राज्यसर्वकारेण शेखस्य गृहीतस्य विषये गुप्तचरब्यूरो (IB) अपि सूचितं, केन्द्रीयसंस्था अपि अस्य विषयस्य अन्वेषणं करिष्यति इति सः अवदत्।