बालाघाट (सांसद), मध्यप्रदेशस्य बालाघाटमण्डले वनरक्षकस्य th पदस्य कृते २५ कि.मी.पर्यन्तं चलनपरीक्षां सम्पन्नं कर्तुं प्रयतमानोऽपि २७ वर्षीयः पुरुषः शनिवासरे एकस्मिन् चिकित्सालये मृतः यत्र तस्य स्थितिः क्षीणा जातः ततः सः प्रवेशितः इति एकः अधिकारी अवदत् .

सलीम मौर्यः इति मृतः शिवपुरीमण्डलस्य निवासी आसीत् ।

वनविभागे वानरक्षकस्य पदस्य लिखितपरीक्षायाः अनन्तरं शारीरिकपरीक्षायां १०८ आवेदकाः उपस्थिताः यस्मिन् २५ कि.

"पदयात्रापरीक्षा प्रातः ६ वादने आरब्धा। पुनरागमनसमये सलीम मौरी इत्यस्य स्थितिः परीक्षणस्य स्पर्धायाः केवलं त्रयः किलोमीटर् पूर्वं क्षीणः अभवत्" इति सः अवदत्।

मौर्यं चिकित्सालयं नीतः यत्र सः मृतः इति घोषितः इति अधिकारी अवदत् यत् १०८ अभ्यर्थीनां मध्ये १०४ अभ्यर्थिनः समयसीमायाः अन्तः एव पदयात्रा सम्पन्नवन्तः।

मौर्यः लिखितपरीक्षां स्वीकृत्य दस्तावेजसत्यापनार्थं भौतिकपरीक्षायै च मे २३ दिनाङ्के बालाघाटं गतः इति तस्य चचेरा भारः विनोदजातवः अवदत्।

"तस्य स्थितिः क्षीणा जातः ततः परं सः निजीचिकित्सालये नीतः यत्र सलीमः मृतः" इति सः अवदत्।